SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७८ शिल्परले [पूर्वभागः गुणकारो धनं राहोमन्त्रनिष्ठो विभाजकः । इत्यतैर्गुणहारस्तु त्रिन्ननाहाष्टमांशतः ॥५१॥ सूर्यादिराहुपर्यन्तग्रहाः कार्या गृहादिषु । ग्रहाणां गोचरादीनि तथा यो(गा)दिकानि च ।। ५२ ।। होराशास्त्रोक्तमार्गेण सम्यक् सञ्चिन्त्य बुद्धिमान् । दोषान् सर्वान् परित्यज्य गुणैर्युतान् परिग्रहेत् ॥ ५३ ।। इति शिल्परले आयादिलक्षणं नाम पञ्चदशोऽध्यायः । अथ षोडशोऽध्यायः। ___ अथ प्रासादलक्षणम् । देवादीनां नराणां च येषु रम्यतया चिरम् । मनांसि च प्रसीदन्ति प्रासादास्तेन कीर्तिताः ॥ १॥ नानामानविधानत्वाद् विमानं शास्त्रतः कृतम् । पादोनत्रिकरादिपञ्चदशहस्ताशाङ्गुलान्तोत्तरे प्वष्टाष्टाङ्गुलवृद्धितोऽन्तरभवद्योनिप्रभेदेष्वथ । प्रत्यक्प्राग्वदनक्रमेण विहितेष्वल्पेषु वान्येषु वा प्रासादेषु विशिष्टजातिषु निजेष्टं कारयेत् कारुभिः ॥२॥ प्रासादांश्च कराङ्गुलेन शुचिहस्तादेवमष्टामुलै वड्या सौम्ययमाननाः कतम एव स्युमंगादे भजाः(?)। तेष्वेकं दशमात्रकोनतिथिहस्तान्तोश्च(?) वा कारयेत् प्रोक्तं किष्कुमितं (वीतिह?) चरहतेषूहयेद् बुद्धिमान् ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy