SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ शिलालक्षणम् ] चतुर्दशोऽध्यायः । कोणशीर्षा शिला त्याज्या भर्तुर्दःखकरी यतः । अनिलानलभूयिष्ठां शिलां (लि ) ङ्गादिषु त्यजेत् ॥ ४ ॥ वल्मीक चैत्यश्वरोपितचत्वरस्था क्षाराम्बुसिक्तशिखिसूर्यहता विदिक्स्था । रेखान्वितान्यविनियुक्तविवर्णरूक्षा निन्द्या शिलाच बहुवर्णसमन्विता च ॥ ५ ॥ काकश्येन वृकोट्र्वानरनिभा मार्जारगृधोपमाः सर्पोलूकसृगाल कीटसदृशाः कोलत्वभेकोपमाः । रेखास्तिर्यगवस्थिता सकलाश्चान्याश्च दोषावहाः ५७ सन्त्यज्य प्रतिगृह्य शोभनशिलां लिङ्गादिकं कारयेत् ॥ विच्छिन्नाभिर्वर्जनीया शिला स्याद् रेखाभिः सा चान्विता सर्ववर्णैः । वा स्थूला चातिसूक्ष्मा कृशा च रेखा यस्या वर्जनीया हि सा च ॥ ७ ॥ शस्त्रासहा पेलव कर्दमाभा गृही च बाला तरुपल्लवाभा । भुजङ्गनिर्मोकनिभातिरुक्षा वृद्धा शिला जर्जरसंस्थिता च ॥ नानावर्णा स्थूलरेखातिरूक्षा धूम्राभा या स्थूलवर्णा शिला स्यात् । चण्डालीसा सर्वतो वर्जनीया शस्ता भूयः मर्तयिष्ये (?) शिलाश्र ॥ ९ ॥ दुष्टोद्देशसमुद्भवा परिशिश दुर्गृहाद्याश्रिता : वाता + न्यकरागतातिनिपुला बाला च वृद्धा सती ।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy