SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ पतिः मुद्रितपाठः ग. पाठः घ. पाटः १ निधिभक्त ५ | तारमुख श्रे ६ । एकैकांशकही , तदायतम् । हस्तं स. तिथिभक ग.५ तारसम श्रे | एकैकांशी तह (2) तदायतम् । प्रासाद-ग.वत् सदृशं दीर्घ तदध त्रिंशिते द्वयम् । वेदांशे गुणभागं वा भूतांशे युगभागकम् । रसशे शुकभागं वा ५मागं गिरिभाजिते । गोत्रांशं वसुभ वा रन्ध्रांशे वसुभागन् । मुखमण्डपदार्प स्यान्नवधा परिकीर्तितम् । द.मानेन तारं स्यात् तत्सम वार्धमेव वा । पचांशे शिखिभागं वा सप्तांशे वेदभागेकम् । ऊरपेशं दशभागे वा मित्रांशे पञ्चभागकम् । इत्येवं विस्तृतं तेवामन्तरालं विध. यते । हस्तं साध । १० तारमानन वा कुर्यात् सप्त | तत्तदहकम् ५ | स्तम्भवर तर ७ | तत्तदंशकम् । १० । इत्येव मारभ्य षट्षडगुलवर्धनात् तारमानेन कुर्यात् तत् सप्त स्तम्भाद्युत्तर ग.वत् इत्येवं मारभ्य षडङ्गुलविवर्धनात्
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy