SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पृष्ठं पास पृष्ठ मुद्रितपाठः मुद्रितपाठः ग, पाठः घ. पाठः मञ्चं सार्धकरांश| करें। सपादपञ्चक पादं मझं सार्धकरांशकम् । पञ्चांशं पाददीधै तु मञ्चं सा प्रकरांशकम् । पादोनपञ्चकं पादं ?भागं प्रस्तरोदयम् । सार्धदांशकं पादं मचं पादाननेत्रकम् । शश्यंशं वादकामानं साधाशं गलमानकम् । शिखरं सार्धवेदांशं शेषांश स्तूपिकोदयम् । कुयादेवं दशतलं शान्तिकाद्यविशेषतः । बहून्यत्यन्तकान्तादि सान्ति नामानि तत्र हि ॥ अथैकादशतलम् । पञ्चोत्तरशतांशे तु सदन कोदेयं तथा । सार्धवेदांशमाद्यङ्गं सार्धवस्वंशमन्रिकम् । युगांशं प्रस्तरोत्सेधं वस्वशं चरणायतम् । पादौनाध्यंशक मञ्चं पादं साधंधराधरम् । सार्धागन्यंशं प्रस्तरोचं पादोच्चं तु स्वरांशकम् ।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy