SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ पतिः मुद्रितपाठः ग. पाठः घ. पाठः - २५ २० मण्डपयु चतुष्कुटिकल्य मानद्वि द्रोणीमु कृषीवला पण्याश्वधन त्वेव त्रि मिण्डकयु चतुष्कुटिक छ मानक द्वि द्रोणमु कृषिपाला वन्यैश्च धन त्वेवं त्रि हीनं दु ष्टिसंयुतैः सप्तशतैर्दुर्ग । १९ । ष्टियुक्सप्तशतैर्युतं दुर्ग ५ तत् पुनः । राज पुनः। प्रामादीनां प्र. 'माणानि प्रोक्ताल भवन्ति हि। राज प्रामाः। वै+मु दशद भवन्ति हि॥ रघमे त्रयः । गावत् रएशत त्रिंशद् यष्ट ७ प्रामः। १० तैवमु १२ । शतद भवन्त्विह ॥ २२ : रधमत्रयाः। प्ये रिष्टाः शतै त्रिंशत्यष्ट ४ विका(रा)दि णैः सुनि ५ द्विजाद्यादशकैरेक भेदाः । प्रकीर्णकः । पद्मकः श्री : सामान्यं विन्यासस्त्वरधा स्मृतः। तस्मिन् वी(थ्या? थी) स्यात् दक्षिणवीथिः प्र विकारादि गैस्तु नि द्विजद्वादशान्ता एक भेदः। प्रकीर्तितः । पद्माख्यः श्री । सामान्याद् विन्यासस्त्वेवमष्टधा। यस्मिन् वीथी स्यात् दक्षिणवीथिर्भवेत् प्र
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy