SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २५८ शिल्परत्ने पूर्वभागे चित्रलक्षणम् ] + + + + + + + + + + + + + + + + । एवं हादिभित्त्यादौ लक्ष्यलक्षणसंयुतम् ॥ १४७ ॥ लेखनीयमिदं चित्रं सर्वदृष्टिमनोहरम् ॥ १४७३ ॥ इत्थं श्रीदेवनारायणमतिविवृतं शिल्परत्नाद्यभागं षट्चत्वारिंशदध्यायकयुतमतिमन्दात्मबोधप्रदं यत् । नानाग्रामादिदेवालयनरभवनाद्युक्तलक्ष्मप्रकाशं संपूर्ण जातमस्मिन् निखिलबुधजनाः सन्तु सन्तुष्टचित्ताः ॥ इति शिल्परले चित्रलक्षणं नाम षट्चत्वारिंशोऽध्यायः ।। श्रीरामपुत्रेण भार्गवगोत्रसंभूतभूदेवेन श्रीकुमारनामधेयेन श्रीदेवनारयणराजचूडामणिपादसेवकेन लिखितमिदम् । शिल्परत्नपूर्वभागः समाप्तः शुभं भूयात् ।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy