SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने [ पूर्वभागः एकद्वित्रितलं वाथ कुर्यात् प्रासादमञ्चके । सालोचे सप्तभागे तु पक्षांशं वा धरातलम् ॥ ४९ ॥ नवांशे तु द्विभागं वा रुद्रांशेऽग्न्यंशमेव वा । मूलप्रासादतुल्यं वा चरणं च धरातलम् ॥ ५० ॥ धरातलं तदुक्तं वाह्यार्जवं वा प्रकल्पयेत् । पादोच्चादृतुसप्ताष्टभागकं पादविस्तृतम् ॥ ५१ ॥ दण्डं त्रिपादमधे वा बहलं तस्योत्तरस्य तु । मूलपादसमं व्यासं मध्यपादसमं तु वा ॥ ५२ ॥ पादाग्रसदृशं वा स्यात् कुड्यपादादि पूर्ववत् । अधस्तलोपरिष्टात् तु चेष्टकास्तरणं कुरु ॥ ५३ ॥ शैलजैः फलकाभिर्वा पुनः कुर्यात् तलान्तरम् । लुपागोपानसहितं दण्डाकारमिदं विदुः ॥ ५४ ॥ लुपादिना विहीनं चेन्मण्डपाकारसंज्ञितम् । बाह्यकुज्यविहनिं तु मण्डपाकारमण्डितम् ॥ ५५ ॥ छत्राकारमिदं ख्यातं यथेष्टं तेषु विन्यसेत् । जातिः पञ्चतलोपेतश्छन्दः सागरभूमिकः ॥ ५६ ॥ विकल्पस्त्रितलस्तत्राप्याभासो द्वितलः स्मृतः । मध्यान्तहारयोरेवं मालिकापङ्किरिष्यते ॥ ५७ ॥ एकद्वित्रिचतुष्पञ्चभूमिका बाथ मालिका । भित्तेरुपरिभित्तिर्वा पादं वा तलिपोपरि ॥ ५८ ॥ २.०८
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy