SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ मण्डप विधानम् ] एकोनचत्वारिंशोऽध्यायः । सपताकध्वजोपेतं तत्तदिक्षु विधानतः । मुक्तास्रग्गर्भमालाभिर्वितानैश्च विभूषितम् ॥ ५४ ॥ मण्डपस्य त्रिभागकं मध्ये कृत्वोपवेदिकम् । वेदाङ्गुलोन्नतं वेशमुपवेदियुगाश्रकम् ॥ ५५ ॥ शेषं वेदिविशालं तु भानुमात्रं तदुन्नतम् | भारद्वयाङ्गुलं बोच्चं दर्पणोदरसन्निभम् ॥ ५६ ॥ स्थलं कृत्वा तु कुण्डायं तत्तदिक्षु यथोचितम् । अथवा वालुकैः स्थूलैः कृतैः स्थण्डिलकैर्युतम् ॥ ५७ ॥ घटानां च पुटानां च वशात् कलशमण्डपम् । एवमेवाग्रतः कुर्याद् देवदेवस्य सम्मुखम् ॥ ५८ ॥ सोमेशानान्तरे कार्य मङ्गलाङ्कुर मण्डपम् । प्रत्यग्द्वारं तु सर्वत्र संवृतस्वजयोनिकम् ॥ ५९ ॥ २०१ अथ नाट्यमण्डपः पर्यन्ते प्रतियोनिभाजि बहिरूर्ध्वो वोत्तरस्याथवा मध्य ( सूत्र ?)स्थे दलिते ततो विभजिते सम्यक् चतुर्वर्गकैः । स्यादंशः पदकायतिस्तु विततिर्द्वाभ्यां पदाभ्यां युतं तच्छिष्टा ततिरुत्तरं नटनधाम्नो द्वित्रिसंख्यं मतम् ॥ ६० ॥ पदं तिस्रः स्तूप्यो विततिदलस्योत्तरतलादुपर्युत्थाधः स्याद्विपदमिति ततस्तु चरणः । पदं चाधिष्ठानं पदगणनालिन्दचरणान्तराण्यारूढाङ्घ्रयाद्यखिलमुचितं मण्डपमपि (?) i -
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy