SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ द्वाराणि द्वाविंशोऽध्यायः। . तदन्तरायतं गतं कुर्यादृजुतरं तु वा । स्ववाहल्यत्रिभागैकं व्यासं तस्य प्रकीर्तितम् ॥ ८९ ।। निम्नता च तथा कार्या विन्यसेदर्गलं पुनः। स्वाभ्यन्तरस्थकीलेन-विद्धगर्त यथा तथा ॥ ९० ॥ अरमासुषिरे सभ्यग्वामाग्रं शिल्पवित्तमैः। अरमान्तां द्वारपादे दक्षिणेऽन्तर्गपार्श्वतः (१)॥ ९१ ॥ . कवाटबहलं नीत्वा तन्मध्ये विन्यसेवाहिः । शूलवेधैर्दृढीकृत्य द्वारविन्यासमाचरेत् ॥ ९२ ॥ कवाट मातरं वामे पुत्रिका दक्षिणे तथा । ऊर्ध्वाधोभारयोः पद्भ्यां यथायोगं तथा न्यसेत् ॥ ९३ ॥ तत्कर्मकुशलैः सम्यग् घाटनोढाटनक्षमम् । एके सति कवाटे तु वामे पार्थे सुयोजयेत् ॥ ९४ ॥ गेहान्नि मतो ज्ञेयमत्र सव्यमसव्यकम् । ऊर्ध्वाधरभ्रमरकार्गलसन्धिपाल प्रक्षेपणीयवलयान्यपि पत्रकाणि । तिर्युञ्च्युदश्चि पुलकार्तवकुड्मलानि सश्रीमुखेन्दुशकला हि कवाटयोः स्युः ॥ ९५ ॥ लोहजा दारुजा वा (बा ? स्युर्बा)ह्याभ्यन्तरयष्टयः॥९६ ॥ तासां (त्र्य ? त्रि)व्यङ्गुलं व्यासं तारार्ध वा धनं स्मृतम्। कवाटयोरूर्ध्वगाश्च तिर्यग्गाश्च भवन्ति ताः ॥ ९७ ॥ त्रिपञ्चसप्तसंख्या वा नवरुदत्रयोदश। दिग्गसप्तदशो + + यष्टयोऽत्र विशेषतः ॥ ९८ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy