SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ द्वाराणि ] द्वाविंशोऽध्यायः । कवाटं चैव योगं चाप्येकजातिमहीरुहैः ॥ २७ ॥ कारयेद् योगमथवा शिलयेष्टकयापि वा । कवाटं सारवृक्षेण सार्गलं नान्यथाचरेत् ॥ २८ ॥ भित्तिव्यासमिनैर्विभज्य बहिरन्तः पञ्चसप्तांशकान् कृत्वा कल्पितसूत्रसंस्थनिजमध्यं + + योगान्यथ । मध्यान्मध्यमतीत्य दिक्षु रचयेद् द्वाराणि तूर्ध्वं प्रतेरद्वारमृते घनानि कृतशोभान्यूर्ध्वतस्तोरणैः ॥ २९ ॥ अथवा भित्तिमध्ये वा योगमध्यं नियोजयेत् । सप्तांशे भित्तिविष्कम्भे पञ्चांशेऽब्ध्यग्निभागतः ॥ ३० ॥ क्रमाच्छराग्निभागे वा स्थाप्यो योगाधिकोऽन्तरे । देवानां च नराणां च मध्यद्वारेऽप्ययं विधिः ॥ ३१ ॥ शेषाणामपि मध्ये स्यादिति शास्त्रविदो विदुः । द्वारस्य योगयोः पार्श्वे भूषणार्थं समाचरेत् ॥ ३२ ॥ अर्धमण्डनकस्तम्भौ युक्तभूषणभूषितौ । कुड्यपादविशालार्धं त्रिपादं वास्य विस्तृतम् ॥ ३३ ॥ कवाटानि चतुर्धा स्युः युगं चायुगमेव वा । संहारं धावनं चैव तद्विशेषमथोच्यते ॥ ३४ ॥ योगइयान्तर्घटितकवाटद्वितयं यदि । तद् युग्मं वामयोगान्तर्घटितं लेकं कवाटकम् ॥ ३५ ॥ यद्ययुग्मं कवाटं तत् कथ्यते शिल्पवित्तमैः । प्रवेशनिर्यूहं स्तम्भे वाप्युत्तरेऽपि वा ॥ ३६ ॥ 1 १२९ S
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy