SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पत्रमानादिकम्] एकोनविंशोऽध्यायः । तोयोर्ध्वगततुङ्गं तु तयोर्मूनोंः पदद्वयम् । निधाय व्यश्रकस्यैतदूर्वाश्राबद्धलम्बकम् ।। १०९॥ तिर्थक्पट्याश्च लम्बेन सङ्गदेशेऽङ्कमालिखेत् । एवं कृत्वा ह्यवनतं तेन निम्नादि नीयताम् ॥ ११ ॥ अङ्कात् सूत्रगतियंत्र तन्निम्नं चान्यदुन्नतम् । . पट्टिकाङ्के सलम्बस्य संयोगे समभूतलम् ॥ १११॥ अथ गृहारम्भः । गृहाणां करणे शस्ते मुहूर्ते स्थपतिः स्वयम् । नीत्वाथ वाससी श्लक्ष्णे नवीने परिधाय च । ११२ ॥ उत्तरीयानुलेपादिभूषणैश्च विभूषितः। सम्पूज्याथ गणेशानं विप्रेभ्यो दीयतां वसु ॥ ११३ ॥ मुहूर्तदक्षिणां कृत्वा वाससाच्छाद्य पादुकम् । आद्यङ्गार्थ तु तं तक्ष्णाप्याशीर्वादैढिजेरितैः ॥ ११४ ॥ सहितं प्राङ्मुखः स्थित्वा विन्यसेत् तत्र पादुकम् । जन्मादिस्तूपिपर्यन्तं बुद्ध्या निश्चित्य मन्दिरम् ॥ ११५ ॥ अथ पत्रमानादिकम् । यावत्स्वायोच्चमानं गमयतु जगतीं बाह्यतो मानसूत्रात् __ तत्तुल्यं कैरवं चोच्छ्यसमचरणेनोर्ध्वपादांशकं च । शिष्टं तत्पट्टिकाब्जादिकमपि गमयेन्मानसूत्रात् समन्तात् तत्तच्छोभानुरूपं गमयतु जगतीसूत्रतः पादुकं च ॥ अम्बुजानां तु सर्वेषां निर्गमं तूच्चसंमितम् । वेत्राणामपि सर्वेषां चतुर्भागैकनिर्गमम् ॥ ११७ ।।
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy