SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ४८ प्रासादमण्डने બીજી રીતે પ્રાસાદના ઉદયનું માન एकहस्तादिपञ्चान्तं पृथुत्वेनोदयः समः। हस्ते सूर्याङ्गुलावृध्धि-र्यावत् त्रिंशत्करावधिः ॥१७॥ नवाजुला करे वृध्धि-र्यावद्धस्तशताईकम् । पीठोधं उदयश्चैवं छाद्यान्ते नागरादिषु ॥१८॥ એક થી પાંચ હાથના વિસ્તારવાળા પ્રાસાદને ઉદય વિસ્તાર પ્રમાણે કરે. છ થી ત્રીશ હાથ સુધીના પ્રાસાદને ઉદય પ્રત્યેક હાથ બાર બાર આગળ અને એકત્રીશ થી પચાસ હાથ સુધી પ્રત્યેક હાથ નવ નવ આગળ વધારીને ઉદય કરે. આ નાગરાદિ પ્રાસાદને ઉદય પીઠની ઉપર ખુરાથી લઈ છજજાના અંત સુધી જાણ છે ૧૭ ૧૮ શ્રી ક્ષીરાવનાં મતાનુસાર પ્રાસાદનું ઉદયમાન " एकहस्ते तु प्रासादे प्रयस्त्रिंशाङ्गुलोदयः। द्विहस्ते तूदयः कार्यों इस्तद्वया सप्ताङ्गुलः ॥ त्रिहस्ते च यदा माना-दधिकश्च पञ्चाङ्गुलः । चतुर्हस्तोदयः कार्य एकेनाङ्गुलेनाधिकः ॥ विस्तरेण समः कार्यः पश्चहस्तोदये भवेत् । पइहस्ते तूदयः कार्यों न्यूनौ द्वाबगुलौ तथा ।। उदयः सप्तहस्ते च न्यूनः सप्ताङ्गुलस्तथा । अष्टहस्तोदयः कार्यः षोडशाडूगुलहीनकः ॥ हीन एकोनत्रिंशः स्यात् प्रासादे नवहस्तके । दशहस्तेषूदयः कार्योऽष्टहस्तप्रमाणतः ॥ सपाददशहस्तश्च प्रासादे दशपञ्चके । विशहस्तोदये कार्यः साधंद्वादशहस्तकः ।। पञ्चविंशोदये ज्ञेयः पादोनदशपञ्चकः ।। त्रिंशहस्ते महामाज्ञः सप्तदशोदयस्तथा ॥ सपादेकोनविंशतिः पञ्चत्रिंशे मुनीश्वरः । व्योमवेदे यदा हस्ते सार्धः स्यादेकविंशतिः ॥ चतुर्विंशतिः पादोनः पञ्चचत्वारिंशद्धस्तके । शलाझैदये मानं तु हस्ताः स्युः पञ्चविंशतिः।।" illiti til
SR No.008426
Book TitlePrasad Mandana
Original Sutra AuthorN/A
AuthorBhagwandas Jain
PublisherBhagwandas Jain
Publication Year1986
Total Pages290
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy