SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ३२४ पुर + इल = 'पुरिलं ( पुरे भवम् ) स्त्री० पुरिल्ली । अधस् + इल = हेटिलं (अधो भवम् ) स्त्री० हेझिल्ली । उपरि + इल = उवरिल्लं (उपरि भवम् ) उल्ल----आत्म + उल = अप्पुलं (आत्मनि भवम्) तरु + उल्ल = तरुलं (तरौ भवम् ) नगर + उल = नयरुलं ( नगरे भवम् ) इत्यादि । ३ : तेनी जेवू ' ए अर्थमां नामने 'व' प्रत्यय लागे छः ____ महुरत्व पाडलिपुत्ते पासाया (मथुरावत् पाटलिपुत्रे प्रासादाः) ४ . पणुं' अर्थमां नामने 'इमा' 'त' अने । तण' प्रत्यय लागे छे अने अपभ्रंशमां ‘प्पण' प्रत्यय पण लागे छेः पीण + इमा = पीणिमा ( पीनत्वम् ) पीण + त्तण - पीणत्तणं, पीण + त्त = पीणतं । पुप्फ + इमा = पुप्फिमा ( पुष्पत्वम् ) पुप्फ + तण = पुप्फत्तणं, पुप्फ + त = पुप्फत्तं । अप० वड्ड + प्पण - वड्डप्पणु, वडत्तणु वगेरे ( वृद्धत्वम् ) विहु + प्पण = विहुप्पणु, विहुत्तणु वगेरे (विभुत्वम् ) १ 'जात' अर्थमां पालिमा 'इम' प्रत्यय आवे छे:पश्चात् जातः = पच्छिमो। उपरि जातः = उपरिमो । पुरा जालः = परिमो! अधो जातः = हेट्ठिमो । ग्रन्थे जातः = गंथिमो पालिप्र. पृ० २५९-२६०. २ आ अर्थमां पालिमा 'त्तन' (प्रा० तण) प्रत्यय आवे छः " ... पुथुज्जनस्स भावो पुथुज्जनत्तनं (पृथग्जनत्वम् ) पालिप्र० पृ० २६१
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy