SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३१८ " + तुआण = दट्ठ + उआण-ददुआण, ददुआणं. भुंन + तुं = भोत् + तु = भोत्तुं, . " + तूण = + तूण = भोतूण, भोत्तूणं, " +तुआण = , + तुआण- भोत्तुआण, भोत्तुआणं. मुच् + तुं = मोत् + तुं = मोत्तुं ,, + तूण = " + तूण = मोतूण, मोतूंणं + तुआण= " + तुआण - मोतुआण, मोत्तुआणं. रुद् + तुं = रोत् + तुं - रोतुं ,, + तूण = रोत् + तूण = रोत्तूण, रोत्तूणं ,, +तुआण = रोत् + तुआण = रोत्तुआण, रोत्तुआणं. वच् + तुं = वोत् + तुं = वोत्तुं, ,, + तूण = वात् + तूण = वोत्तूण, वोत्तूणं, ,, + तुआण- वोत् + तुआण = वोतुआण, वोत्तुआणं. वन्द + तु = वंदित्तुं, बंदित्तु. [संस्कृतनां सिद्ध संबंधक भूतकृदेतो पण थोडा फेरफार साथे प्राकृतमा वपरायां छः आदाय-आयाय वन्दित्वा--वंदिता. . गत्वा-गता, गच्चा. विप्रनहाय–विप्पनहाय. ज्ञात्वा-नच्चा. श्रुत्वा-सोचा. नत्वा-नच्चा. सुत्प्वा-सुत्ता. बुढा-बुज्झा. संहृत्य-साहटु. भुक्त्वा-भोच्चा. हत्वा-हंता मत्वा-मचा, मच्चा. इत्यादि
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy