SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ तुंदुं 1 भण्-भण+तुं भणिउं भणेउं भणिदु, मनितुं (भणितुम्भणवाने माटे हस् - हस + तुं - हसिउं, हसेउं हसितुं, हसितुं ( हसितुम् - हसवाने माटे) हो - होअ-तु-होइउं, होए ं होइदुं, होइतुं (भवितुम् - थवाने माटे) भण्-भणावि+तुं भणाविरं भणाविदु, मनावितुं ( भणाववा माटे ) कर करावि + तुं - कराविडं कराविदं, करावितुं ( कराववा माटे ) कर कार +तुं कारिडं, कारेउं कारिढुं, कारितुं ( कराववा माटे ) हम् -हास + तुं- हासिउं, हासेउं हासिदु, हासितुं ( हसाववा माटे ) शुश्रूष्- सुस्सूस+तुं सुस्सूसिउं, सुस्सूसेउं मुस्सूसिदं, सुस्सूसितुं ( शुश्रूषा करवा माठे ) चङ्क्रम्य चङम्य - चंकम + तुं - संकमिउं, चकमेउं चकमिदं, चंकमितं कृ + तुं + तुं त्वर् + तुं ग्रहू दृश् + तुं भुज् + तुं मुच् + तुं रुद् + तुं वच् + तुं 1 1 F Pad इ = तुर् + तुर् + एउं दह् + उ॑ = ( द्रष्टुम ) भोत् + तुं भोत्तुं ( भोक्तुम् ) मोत् + तुं मोत्तुं ( मोक्तम् ) तुं ( रोदितुम् ) रोत् + रो वोत् + तुं = वोत्तं ( वक्तुम् ) १ प्रेरक हेत्वर्थकृदंतनी रचना प्रेरक भूतकृदंतनी जेवी ज छे, Mod ३०८ " ( चंक्रमण करवा माटे ) इत्यादि. अनियमित हेत्वर्थकृदंत का + उ = काउं घेत् + तुं = घेतं तुरिंडं तुरेडं 11 = ז! ( कर्तुम् ) ( ग्रहीतुम् ) (त्वरितुम् ) दट्ठे
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy