SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ २६५ 7 से + इत्था - रीइत्था ( अरयिष्ट ) विहर् + इत्था - विहरित्या ( विहृतवान् ) सेव् + इत्था - सेवित्था ( सेवितवान् ) पहार् + इत्थ = पहारेत्व ( प्रधारितवान् ) यम् - बच्छ + इंसु गच्छ्सुि ( अगच्छन्, अगमन्, जग्मुः ) Am प्रच्छ-पुच्छ + इंसु-पुच्छि (पृष्टवन्तः ) कृ-कर + इंसु-कारेंसु ( अकुर्वन्, अकार्षुः, चक्रुः ) नृत्य - नच्च + इंसु - चिंसु ( नृतवन्तः ) ब्रू-आह + अंसु - आहंसु (आहुः ) संस्कृतमां भूतकाळनां जे रूपाख्यानो तैयार थाय छे, ते उपरथी सीधी रीते पण वर्णविकारना नियमो द्वारा प्राकृतरूपाख्यानो बनावी शकाच छे. जेमके : सं०- अब्रवीत् अकार्षीत् अभूत् अवोचत् राएली छे. अद्राक्षुः अकार्षम् - अब्बवी ( प्रा० ) अकासी ( ११ ) अहू (",) अवोच (,, ) अदुक्ख (,, ) अकरिस्सं (,, ) इत्यादि. प्राचीन प्राकृतमां- आर्धग्रंथोमां - आवां रूपाख्यानो घणां वप १ श्री हेमचंद्रे पोताना प्राकृत-व्याकरणमां आ आर्षरूपो माटे कोई नातनों उल्लेख कर्यो जणातो नथी. રૂઢ
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy