SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २३९ प्रकरण ११ कारक - विभक्त्यर्थ जैम संस्कृतमा छ कारक छे तेम अहीं प्राकृतमां पण छे अने तेनी बधी व्यवस्था संस्कृतने अनुसारे समजी लेवानी छे. परंतु ने केटलाक खास विभक्त्यर्थो छे तेने अहीं जणावी दईए छीए: →→→→ १. प्राकृतमां केटलेक ठेकाणे द्वितीया, तृतीया, पंचमी अने सप्तमीने स्थाने पण षष्ठी विभक्ति पराय छे:सीमाधरस्स वंदे [ सीमाधरं वन्दे ] aणस्स लद्धो [ धनेन लब्धः ] चोरस्स बीहs [ चौराट् बिभेति ] अंतेउरस्स रमिउं आअओ [ अन्तःपुरे रन्तुमागतः ] २. कोई कोई ठेकाणे द्वितीया अने तृतीयाने बदले सप्तमी वपराय छे: १ संस्कृतमां पण षष्ठी विभक्तिनो आवो ज उपयोग थएलो छे: मातरं स्मरति ने बदले अन्नं नो देहि फलैस्तृप्त : अर्दीव्यति ( हे० सं० २-२५८१ ) पृ० १६२ । J3 31 वृक्षात् पत महत्सु विभावत --जय पी शे" (पाणि ० 福 !. " 27 " २ जूबों पभाषाचन्द्रिका (6 मातुः स्मरति । अन्नस्य नो देहि | फलाना } वृसः अक्षाणां दीव्यति । वृक्षस्यपणे पतति । महतां विभाषते । २ - ३ - ५०) तथा " शेषे " क्वचिदसादेः ܕܪ २-३-१८
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy