SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ चोआला पणयाला (पञ्चचत्वारिंशत) अट्ठावन्ना ) छचत्तालिसा । (षटचत्वारिंशत्) बेआलिसा) | चोवण्णा । बेआला (द्विचत्वारिंशत् ) चउपण्णासा। (चतुष्पञ्चाशत्) दुचत्तालिसा) । पणपण्णा ) तिचत्तालिसा) पणपण्णासा (पञ्चपश्चाशत्) तेआलिसा (त्रिचत्वारिंशत्). पंचावण्णा तेआला ) छप्पण्णा चउचत्तालिसा! (षट्पञ्चाशत्) লামা चोआलिसा चतुश्चत्वारिंशत) सत्तावना चउआला सत्तपण्णासा । (सप्तपञ्चाशत् ) पणचत्तालिसा अडवन्ना (अष्टपञ्चाशत् ) अट्ठपण्णासा) छायाला (पट्चत्वारिंशत्) एगृणसट्ठि ( एकोनषष्टि) सत्तचत्तालिसा ।। (सप्तचत्वारिंशत) सहि (पष्टि) सगयाला । - एगसहि । अट्टचत्तालिसा (एकषष्टि) बासट्टि (द्विषष्टि) एगूणपण्णाम्सा (एकोनपञ्चाशत्) (त्रिषष्टि) पण्णासा (पञ्चाशत्) एगपण्णासा । इक्कपण्णासा (एकपञ्चाशत्) पणसद्धि ( पञ्चषष्टि) एक्कपण्णासा एगावण्णा छासट्टि (षट्षष्टि) बावण्णा सत्तसष्टि (सप्तपष्टि) अडसहि (अष्टषष्टि) , अट्ठसहि । , एगुणसत्तरि (एकोनसप्तति) अडयाला (अष्टचत्वारिंशत् ) इगसट्टि तेसहि चउसाह । चतुःषष्टि) चोसहि । दुप्पण्णासा । (द्विपञ्चाशत् ) तेवण्णा त्रिपञ्चाशत) तिपण्णासा) (त्रिए
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy