SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 4. अप्पा, अप्पो अप्पाणो, अपा। (मा० अप्पे) बी० अप्पिणं, अप्पं अप्पाणो, अप्पे, अप्पा । त० अप्पणिआ, अप्पणइआ, अप्पेहि, अप्पेहिं, अप्पणा, अप्पेण, अप्पेहिं । अप्पेणं च०, छ०-अप्पाणो, अप्पस्स अप्पिणं, अप्पाण, अप्पाणं । (मा० अप्पाह) (मा० अप्पाहँ) इत्यादि बधां रूपो ते ते भाषा प्रमाणे · पूस' नी समान छे. २ राय ( राजन् ) १. तृतीया, पंचमी, षष्ठी अने सप्तमीना बहुवचनमा ‘राजन्' शब्दनो · राई ' आदेश विकल्पे थाय छे. ५ अत्तना अत्तनेहि, अत्तनेभि, अत्तस्मा, अत्तम्हा, अत्तहि, अत्तेभि, आतुमस्मा, आतुमम्हा आतुमेहि, आतुमभि ७ अत्तनि, अत्ते, अत्तने अत्तस्मिं, अत्तम्हि आतुमेसु आतुमे, आतुमस्मि, आतुमम्हि ८ सं० अत्त ! अत्ता ! अत्तानो ! अत्ता ! आतुम ! आतुमा ! आतुमानो ! २ राज ( राजन् ) १ राजा . राजानो, राजा. २ राजानं राज राजानो. ३ रञा, राजेन, राहि, राजभि, राजिना . राजेहि, राजेभि. प्रा० २५
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy