SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १०० अनुनासिकविधान १८ कवर्ग, चवर्ग, टवर्ग, तवर्ग अने पवर्ग पर रहेता अनुस्वारने स्थाने अनुक्रमे ङ, ञ, ण, न अने म विकल्पे थाय छे: कवर्ग — अङ्कणम् अंगणं, अङ्गणं । पङ्कः पंको, पङ्को । लङ्कनम् लंघणं, लङ्कणं । शङ्खः संखो, सङ्खो । चवर्ग- - कञ्चुकः कंचुओ, कओ । लाञ्छनम् लंडणं, लञ्छृणं । अजितम् अंजिअं, अजिअ । संध्या संझा, सन्झा टवर्ग --- कण्टकः कंटओ, कण्टओ । उत्कण्ठा उक्कंठा, उक्कण्ठा । काण्डम् कांडे, काण्डे । पण्डः दो, सण्डो | तवर्ग- -अन्तरम् अंतर, अन्तरं । पन्थः पयो, पन्थो । चन्द्रः चंदो, चन्दो | बान्धवः बंधवो, बंन्धवो । पवर्ग कम्पते कंपइ, कम्पड़ | फइ, वम्फइ [ काङ्क्षति ] कदम्बः कलंबो, कलम्बो । आरम्भः आरंभो, आरम्भो । ▬▬▬ 'अनुस्वार' लोप १९ नीचे जणावेला शब्दोमा प्रयोगानुसारे ( विकल्पे के नित्ये ) अनुस्वारनो लोप थाय छे: त्रिंशत् - तीसा | विंशतिः वीसा | संस्कृतम् - सक्कयं । संस्कारः --- सक्करो । इत्यादि । वैकल्पिक इदानीं आणि, इआणिं । एवं एवं, एवं । १ आ नियमने कोइ नित्य विधिरूपे स्वीकारे छे. २ जूओ पा०प्र० सं०नि० १३-५० ७५ । ३ जूओ पा० प्र० सं०नि० २५-०८२ । ४ सरखाबो रु+त्कर्ता-स्कर्ता ।
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy