SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ज-लोप.-~दनुजः दणू, दणुओ । दनुजवधः दणुवहो, दणुअव हो। ... भाजनम् भाणं, भायणं । राजकु.लम् राउलं, रायउलं । द' लोप---उदुम्बरः उम्वरो, उबरो । दुर्गादेवी दुग्गावी, दुग्गादे (ए) वी । पादपतनम् पावडणं, पायवडणं । पादपीठम् पाहिं, पायवी । 'य' लोप---किसलयम् किसलं, किसलयं । - कालायसम् कालासं, कालायसं । हृदयम् हि हिअयं । सहृदयः सहिओ, सहिभयो । 'ब' लोप--- ___अवटः अडो, अवडो । आवर्तमानः अत्तमाणो, आवत्तमाणो । एवमेव एमेव, एवमेव । जीवितम् जी, जीवि। तावत् ता, ताव । देवकुलम् देउलं, देवरलं । प्रावारकः पारओ, पावारओ । यावत् जा, जाव । लोप-- केटलेक टेकाणे शब्दना आदि व्यंजननो पण लोप थई जाय छ: च अ । चिह्नम् इंधं । पुनः उणो इत्यादि ।
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy