SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ७० ७९. म-विकार मह - विषमः विसदो, विसमो । (वै० ) म- - - मन्मथः वम्महो । ( अभिमन्युः अहिबन्नू, अहिमन्नू । म=स - भ्रमरः भसलो, भमरो। (वै० ) ७६ म - अनुनासिक नीचेना शब्दोमां 'सु' ना 'म' नो लोपथाय छे अने 'म'नो लोप थया पछी शेष रहेल ( 'मु' ना) 'उ' ने स्थाने अनुनासिक 'उ' (उँ) थाय छे: वं ० ) ० अतिमुक्तकम् अणिउँत्तयं । कामुकः काउँओ । चामुण्डा चाउँण्डा | यमुना जउँणा । ७७ य-विकार य आह-- कतिपयम् कइवाहं । य= - - उत्तरीयम् उत्तरिजं, उत्तरीअं। (वे० ) तृतीयः तइज्जो, तइओ । द्वितीय विइज्जो, बीओ । (वै० ) यः त - - युष्मदीयः तुम्हरो । युष्मादृशः- तुम्हारिसो। 'युमद्-तुम्ह | इत्यादि । "यल --- यष्टिः लठ्ठी । ये - व -- फतिपयम् - कइअ (वै० ) १ कोइ एकाद शब्दमां 'य' नो स्नायुः - "हार- [ पाली सिनेक ] २ अहीं ' शुष्मद् शब्दनां बधी जातनां रूपाने पण समजवानां छे: युमत्पुत्र:- तुम्हपुत्त इत्या ३ पाली प्र० ५० ४ माली प्र० पृ० ६३ - यन्त्र ) ६२ - ९ य-व ) f 3 र पण यह जाय छे:
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy