SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ थ----- - पृथक् पिध, पिहं । ६९ द-विकार 'द-ड--- .. 'दंश डंस इत्यादि. दह डह इत्यादि. वैकल्पिक-कदनम् कडणं, कयणं । दग्धः डड्रो, दड्रो। दण्डः डंडो, दंडो। दम्भः डम्भो, दम्भो। दर्भः डभो, दभो। दष्टः डट्ठो दह्रो । दरः डरो, दरो। दशनम् इसणं, दसणं। दाहः डाहो, दाहो । दोला डोला, दोला । दोहदः डोहलो, दोहलो। द-ध-दीप धीप, दीप् । दीप्यते विप्पइ, दिप्पइ । (वै०) (क) द-र--संख्यावाचक शब्दना अनादिभुत, असंयुक्त अने एकपदस्थित एवा :द' नो 'र' थाय छ: एकादश एआरह । द्वादश बारह । त्रयोदश तेरह । (ख) द=र-कदली करली । गद्गदम् गगारं । दल-प्रदीपयति पलीवेइ । प्रदीप्तम् पलित्तं। दोहदः दोहलो। कदम्बः कलम्बो, कयम्बो। (वै० ) दव-कदर्थितः कवट्टिओ । . द-ह-~~-ककुदम् कउहं । १ पाली प्र० पृ० ५९-(द-) २ अही आ बन्ने धानुनां बधों रूपो समजवानां छे. ३ अहीं 'दीप' धानुनां बयां रूपो समजवानां छे. ४ आ शब्दनो अर्थ 'केळ' थतो नथी. ५ पाली प्र. पृ० ६५-(दळ-दोहदः दोहळो) ६ अहीं 'प्रदीप्' धातुनां बयां रूपो समजवानां छे.
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy