SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ त-इ.. नपिना शब्दोमां त' नो 'ड' थाय छे ते वयांय नित्ये अने क्यांय विकल्पे थाय छे:---- पताका पड़ाया । 'प्रति पडि । [प्रतिकरोति पडिकरइ । प्रतिनिवृत्तम् पडिनिअत्तं ! प्रतिपत् पडिवया । प्रतिपन्नम् पडिवन्नं । प्रतिभासः पडिहासो । प्रतिमा पडिमा ! प्रतिश्रुत् पहुंमुआ । प्रतिसारः पहिसारो। प्रतिस्पर्धी पाडिप्फद्धी । प्रतिहासः पडिहासो । प्रतिहारः पडिहारो।] प्रभृति पहुडि । भृतकम् मडयं । प्राभृतम् पाहुई। व्याटतः वावडो। विभीतकः बहे ओ। सूत्रकृतम् मुत्त (सूअ) गडं । हरीतकी हरडई। इत्यादि. वैकल्पिक-... अवहृतम् अवहर्ड, अवहयं । अवहृतम् ओहई, ओयं । आहनग आहई, आहयं । कृतम् कई, कयं । दुप्कृतम् दुरयं । मृतम् मई, मयं । वेतसः वेडिमो, वेअसो । सुकृतम् सुकडं सुक्यं । १ प्रतिदि - (-2) पाली प्र. पृ. ५८.
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy