SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ..शनैश्चरः सणिच्छरो । सैन्धवम् सिंधवं । सन्यम् सिन्न, सेन्नं । (वै०) (ग) २ऐ-ई-- धर्यम् धीरं । चैत्यवन्दनम् चीवंदणं, चेइयवंदणं । ( वै० ) (ब) ऐ अइ--- नीचेना शब्दोमा 'ऐ नो 'अइ' थाय छः ऐश्वर्यम् अइसरिअं। कैतवम् कइअव । चैत्यम् चइत्तं । दैत्यः दइच्छो । दैन्यम् दइन्नं । दैवतम् दइअवं । भैरवः भइरवो। वैजवनः वइजवणो । वैतालीयम् वइआलीअं । वैदर्भ: वइदभो। चैदेशः वइए.सो । वैदेहः वइएहो । वैशाखः वइसाहो । वैशाल: वइसालो । वैश्वानरः वइम्साणरो । स्वरम् सइरं । इत्यादि. वैकल्पिक----- करवम् कहरवं, केरवं । कैलासः कइलासो, केलासो। चैत्रः चइत्तो, चेतो।देवम् दइव्वं, देव्वं । वैतालिकः वइआलिओ, वेआलिओ। वैरम् वइरं, वेरं । वैशम्पायन: वइसंपायणो, वेसंपायणो । वैश्रवणः वइसवणो, वेसवणो । वैशिकम् वइसिअं, वेसिअं। इत्यादि. ५७ ओ-विकार(क) ओ=अ--- वैकल्पिक---- अन्योन्यम् अन्नन्न, अन्नुन्नं । आतौद्यम् आवजं, आउज्जं । 'प्रकोष्ठः पवट्टो, पउट्टो, । मनोहरम् मणहरं, मणोहरं । १ पाली प्र. ० ४ (ऐ=) २ पाली प्र. पृ० ४ (ऐ ई ) ... ३ ज्यारे आ वे शब्दमां को नो 'अ थाय छे त्यारे ज तेना 'त' अने 'क नो 'व' पण थाय छे.
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy