SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (ग) उ-ई-क्षुतम् छी । (घ) उ=ऊ -- दुर्भगः गृहवो, दुहओ | मुसलम् मूसल, मुसलं | (ङ) उ=ओ कुतूहलम् कोउहलं, कुऊहलं । ५३ ऊ-विकार (क) अ- टुकूलम दुअलं, दुउलं । सूक्ष्मम् सहं, मुहं । ( ख ) ऊ=३--- नूपुरम् निउरं, नूउरं । (ग) ऊ =ई उद्वयूढम् उनी, उब्बू । (घ) ॐ =उ- दुस्सहः दूसो, दुस्सहो । सुभगः सुहवो, सुहओ । नीचेना शब्दोमां 'ऊ' नो 'उ' थाय छे ते क्याय नित्ये अने क्या विकल्पे थाय छे: 'कण्डूयते कंडुअइ । कण्डूया कंडुया | कण्डूयनम् कंडुयणं । भ्रूकुदिः भ्रकुटिः । भ्रूः भुमया । वातूलः वाउलो | हनूमान् हणुमंतो । १ पाली प्र० पृ० ५४ ( उ=ओ ) २ पाली प्र० १० ५५ (ऊ-अ ) सरखावो भ्रूतः भ्रकुंसः । ! ३ ' सूक्ष्म अर्थने सूचवता' शब्द उपरथी सह रूपने उताखुं विशेष सरल लागे छे - ("श्लक्ष्णं सूक्ष्मं दक्षं कृशं तनु" ६१ अमरको० तृतीयकाण्ड ) ४ अहीं 'कण्डूय' धातुनां बधां रूप समजवानां छे. 3
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy