SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (ख) ई--आ--- कराराः कम्हारा । (ग) ई-इ नीचेना शब्दोमां ई' नो 'इ' थाय छे-ते क्याय नित्ये अने क्याय विकल्पे थाय छे: अवसीदत् ओसिअंतं । द्वितीयम् दुइअं । आनीतम् आणि। प्रदीपितम् पलिवि। गभीरम् गहिरं । प्रसीद पसि। जीवतु जियउ। वल्मीकः वम्मिओ। तदानीम् तयाणि । वीडितम् विलिअं। तृतीयम् तइ। शिरीषः सिरिसो । वैकल्पिक--- अलीकम् अलिअं, अली। उपनीतम् उवणिअं, उवणी। करीप: करिसो, करीसो। जीवति जीवइ । पानीयम् पाणि, पाणी। जिवह, जर्णिम् जुम्णं' जिण्णं । तीर्थम् तृह' १ अण्णं (पाली) २ तीर्थ' शादर्नु 'तूह ' रूप सेना ' 2 नो 'ह' थया पछी न थाय छ, अन्यथा-'तित्थं ।
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy