SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पहो । पृथिवी हई । प्रतिश्रुत पशुआ । विभीतकः बहेडी | मूषिकः मूसओ । हरिद्रा हलहा । वैकल्पिक - --- इङ्गुदम् अंगुअं, सदिलं, शिथिलम् [ प्रशिथिलम् पसदिलं, (ख) 'इई– जिह्वा विंशति वैकल्पिक -- जीहा । बीमा | निम्सरति निःसहम् (ग) इः-उ नीसरइ. नीसहं, इक्षुः उच्छ । * दु । द्विजातिः दुआई । द्विधा "हा | द्विमात्रः दुमतो | द्विरेख: दुरेहो । द्विवचनम् दुवयणं । शि सिंहः सिंहदत्तो | सिंहराजः सिंहराओ । इंगुअं | सिढिलं | पसिढिलं | ] तीसा | सीहो । निस्सरइ । निस्सहं । द्विविधः दुविहो । निणु नि नु । निमज्जति णुमज्जइ । निमग्नः मन्नो । प्रवासिन् पावासु - पावासू । प्रवासिकः पावासुओ | १ संज्ञासूचक शब्दोमां आ नियम लगतो नश्रीः- -सिंहदत्तः २ पाळी ० ० ५३ - ( इ-उ ) ३ इक्षुः उच्छु (पाली ) ४० पाली प्र० पृ० ३२ - ( टिपण. ) ५ जुओ पृ० ५१ टिपण ३--( इ==ओ )
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy