SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ वैकल्पिक उदाहरणोउत्खातम् उक्खय, उक्खायं । पूर्वाहः पुत्वण्हो, 'पुवाहो। कालक: कलओ, कालओ। बलाका बलया, बलाया। कुमारः कुमरो. कुमारो। ब्राह्मणः बम्हणो, बाम्हणो । खादिरम् खरं, खाइरं । स्थापितः ठविओ, ठाविओ । चामर: चमरो, चामरो। -(परिष्ठापितः परिविओ, परिठ्ठाविओ। तालवृन्तम् तलवेट, तालवेटं । संस्थापितः संठविओ, संठाविओ । ) नाराच: नराओ, नाराओ। हालिकः हलिओ, हालिओ इत्यादि. प्राकृतम् पययं, पाययं। अध्ययो--- अथवा अहव, अहवा । तथा तह, तहा । यथा जह, नहा । वा व, वा । हा हा हा इत्यादि । (ख) आई.-- नीचेना शब्दोमां चिह्नित 'आ' नो विकल्पे 'इ' थाय छे: आचार्थः आइरिओ, आयरिओ। कासः कुप्पिसो, कुप्पासो । निशाकरः निसिअरो, निसाअरो। (ग) आई..--- खल्वाटः खल्लीडो। म्त्यानम् ठीण ( थीण)। (च) आ-उ आर्द्रम् उल्लं । साना सुण्हा । स्तावकः युवओ। १ आ बन्ने रूपो आचार्य हेमचंद्रने संमत नथीः प्रा० च्या ० अ. ८-१-६७-पृ. १३ २ ओ पृ० ३७ नि. ३१
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy