SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ वैकल्पिक उदाहरणोः સદ્. खण्डितः खुडिओ, चुडं, चण्डम् प्रथमम् स्वपिति मं, पहुमं, पुदुमं, सुवइ, खांडेओ । चंडं | (ङ) 'अ=ए— नीचे जावेला शब्दमां चिह्नित 'अ' नो 'ए' थाय छे-ते एत्थ | बह्मचर्यम् अन्तउरं । शय्या अंतेआरी । गेन्दुअं । पदमं । सोइ । क्यांय नित्ये थाय छे अने क्याय विकल्पे थाय छेः अत्र अन्तःपुरम् अन्तश्वारी कन्दुकम् वैकल्पिक उदाहरणो--- आश्चर्यम् अच्छेरें, अच्छरिअं । पर्यन्तः पेरतो, पज्जतो । उत्करः उकेरो, उकरो । बल्ली वेली, वल्ली । (च) अ=ओ--- १ पाली म० ० ५२ - (अमर) १ शासेय्य (पाली) बम्हरं | सेज्जा | सौन्दर्यम् सुन्दरं । नीचे जणावेला शब्दोमां चिह्नित 'अ' नो 'ओ' थाय छेते क्याय नित्ये थाय छे अने क्यांय विकल्पे थाय छे: परस्परम् परोपरं । नमस्कार : नमोकारो । पद्मम् पोम्मं । वैकल्पिक उदाहरणो अर्पयति ओप्पेइ अप्पे । श्वपिति सोव, सुबइ । अर्पितम् ओप्पि, अपिअं ।
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy