SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ २९ संस्कृतना त" नो प्राकृतमा सामान्य रीते 'दृ थाय छः कैवर्तः केवट्टो। जतः नहो । नर्तकी नट्टई। प्रवर्तते पयट्टइ। राजवर्तकम् रायवट्टयं । वर्ती वट्टी । वर्तुलम् वटुलं । वार्ता षट्टा । संवर्तितम् संवट्टि। महान् (१) शौरसेनीमां क्याय क्याय 'न्त' नो 'द' थाय छे: अन्तःपुरम् अन्तेउरं अन्देउरं । निश्चिन्तः निञ्चितो निच्चिदो । महंतो महंदो। १ २९ मो नियम नीचे जणावेला शब्दोमां लागतो नथी अर्थात् नीचेना शब्दोमां 'त' नो '' थतो नथीः आवर्तकः आवत्तओ। प्रवर्तकः पवत्तओ। आवर्तनम् आवत्तणं । प्रवर्तनम् पवत्तणं । उत्कर्तितम् उक्कत्ति। मुहूर्तः मुहुत्तो। कर्तरी कत्तरी । मूर्तः मुत्तो। कार्तिकः कत्तिओ। मूर्तिः मुत्ती। कीर्तिः कित्ती । वर्तिका वत्तिआ। धूर्तः धुत्तो। बार्तिकम् वत्ति अं। निवर्तकः निवत्तओ। संवर्तकः संवत्तओ। निवर्तनम् निवत्तणं । संवर्तनम् संवत्तणं । निवर्तकः निव्वत्तओ। ( जूओ पृ० १६ नि० ५, संयुक्त ' लादि । लोप) २ जू० पा० प्र० पृ. ५८ (तर)
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy