SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श--- आश्लिष्टः आलिद्धो । निष्ठुर : निठुर निहुरो | 'निश्चल: निवल-निच्चलो । निष्पुंसनम् निपुंसन - निष्पुंसणं । श्रोतति चुअइ | । श्मश्रु मस्सू | श्मशानम् मसाणं । हरिश्चन्द्रः हरिअन्दो | लक्षणम् लहं । गोष्ठी गोठी-गोडी । तुष्टः तु तुट्टो | १५. म - युग्मम् युग युगं । रश्मिः रमि रम्मी' । स - शुष्कम् सुक - सुकं । षष्ठः छठ - छडो । निस्पृहः निपह - निप्पहो । 141 स्कन्दः कंदो । स्खलितः खलिओ । संयुक्त ' मादि ' लोप. ४. संयुक्त व्यंजनमां परवर्ती मन अनेय नो प्राकृतमां प्रायः लोप थई जाय छे। अने लोप थया पी बाकी रहेला अनादिना व्यंजननो द्विर्भाव थाय छे. नेमके १ ० ० ० ० ३८ ( २ उमश्रु मस्तु १० प्र० प्र० ५१ ३ जू० पा० पृ० ३७ ( एक ४ शुष्कम् सुक्वं स्तवः तत्रो । स्नेहः नेहो । स्मरः सरो । स्मेरम् सेरं । छ ) - निच्छलो । टिपण. प्र० प्र० २६- नि० ३२ - ( = = ३) नि० ४५ ) पृ० ३९ (नि०४८ ) ( पा० प्र० प्र० ३७ ) ५ जू० पा० प्र० ५० ३६ ( स ) ० ३७ (स्क= क ) पृ० ३९ ( स्व नि०४८) १०२८ (स्थ=थ ) ६ स्कन्दः खंदो, बी- पालीप्र० प्र० ३६ टिप्पण 2 ७ जू०पा० प्र० प्र० ५०- ( स्म = स्स)
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy