SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ क-तीर्थकरः तित्थयरो। लोकः लोओ। ग-नगः नओ। नगरम् नयरं । मृगाङ्कः मयंको । च-कचग्रहः कयग्गहो। शंची सई।। ज--गजः गओ । प्रजापतिः पयावई। रजतम् रययं । त-धात्री धाती-धाई । यतिः जई । रसातलम् रमायलं । रात्रिः राति--राई । वितानम् विआणं। द-गदा गया । मदनः मयणो। प-रिपुः रिऊ । सुपुरुषः सुररिसो । ब-विवुधः विउहो । य-वियोगः विओओ। व-वडवानलः वलयाणलो । लावण्यम् लायणं । ( आ बीजो नियम अने एवा बीजा असंयुक्त व्यंजनना विकारने लगता सामान्य के विशेष नियमो पैशाची भाषामा लागता नथी, जेमके - सं० प्रा० पै. मकरकेतुः- मयरकेऊ--- मकरकेतू । सगरपुत्रवचनम् ---- सयरपुत्तवयणं-- सगरपुतवचनं । विजयसेनेन लपितम्-विजयसेणेण लवियं-- विजयसेनेन लपितं । पापम्--- पावं पापं--- आयुधम् ---- आउहं- आयुधं । ) ___ पूर्वोक्त नियम द्वारा प्राकृतमा : क' 'ज' त' अने 'द' नो लोप जणावलो छ तो पण प्राकृतना पेटाभेदरूप शौरसेनी, मागधी, पैशाची, चूलिकांपैशाची अने अपभ्रंशमां ते वर्णो लोपाता नथी, किंतु बीजा बीजा वर्णोना रूपमा फेरवाइ जाय छः
SR No.008425
Book TitlePrakrit Vyakarana
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year1925
Total Pages456
LanguagePrakrit
ClassificationBook_Devnagari & Grammar
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy