SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ RO पशिका तत्र तमो प्रत्यक्षानुमानयोर्मध्ये प्रत्यक्षवाल्या प्रत्यक्ष निर्धार्यते-of. “सत्र समुदायात प्रत्यक्षक P.75 b. जात्यैकदेशस्य प्रयकरणं निर्धारणम् ।" N. B. T. न्या. प्र. तत्र प्रत्यक्षं etc: It would have been better to print the lines thus: P.7, तत्र प्रत्यक्ष कल्पनापोर्ट यज्ज्ञानमथै रूपादो नामजात्यादिकल्पनारहितं तत् । भक्षमई प्रति 11.13-14 वर्तत इति प्रत्यक्षम् ॥ म्या. प्र. व. प्रत्यक्षमिनि लक्ष्यनिर्देशः-Cf. तत्र प्रत्यक्षमन्द्य कल्पनापोढमधान्तत्वं च विधीयते N. B. T. P.35,11.15 तत्र प्रतिगतमक्षं प्रत्यक्षम्-and ततश्चाक्षमक्ष प्रति इन्द्रियमिन्द्रियं प्रति वर्तते इति प्रत्यक्षम् । ,,117. on which the Panjika runs as followa:-अधुना अवयवव्याख्यामाह....... तत्रेवं सति प्रतिगतमाश्रितमक्ष प्रत्यक्षम् । अथाक्षमक्षं प्रति-प्रत्यक्षम् इत्यव्ययीभावः करमाम प्रदीते येनायं समास:? उच्यते-स नपुंसकलिङ्गं स्यादिति प्रत्यक्षलिकता स्यात् प्रत्यक्षशब्दस्य । ततश्च प्रत्यक्षा बुद्धिः प्रत्यक्षो घट इति न स्यात्, इदमेव च स्यात् प्रत्यक्ष ज्ञानं प्रत्यक्ष कुख्य च इति। अतः अत्यादयः कान्ताद्यर्थे द्वितीया इत्यत्यादिसमासे सर्वलिता भवति । अतोऽत्यादिसमासं तत्पुरुषाख्यं दर्शितवान् प्रत्यक्षमिति । Now, compare:-प्रत्यक्षमिति प्रतिगतमाश्रितमक्षम् । अत्यादयः कान्ताद्यर्थे द्वितीययेति समासः । प्रासापन्नालंगतिसमासेषु परवलिकप्रतिपेधादभिधेयवालिङ्के सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः N.B.T. and गतिसमास दर्शयति अक्षमक्ष प्रति प्रत्यक्षमियव्ययीभावसमासः । कस्मान प्रदयतेऽयं समासः यतोऽव्ययीभावधेनपुसंकलिङ्गता स्यात् प्रत्यक्षस्य । ततश्च प्रत्यक्षा बुद्धिः प्रत्यक्षो घट इति न स्यात् । इदमेव स्यात् प्रत्यक्ष ज्ञान प्रत्यक्षं कुब्यं चेति । गतिसमासे तु सर्वलिता भवति । N. B. T. Tippani. This explains why the word * is to be taken as a तत्पुरुष and not as a कर्मधारय compound. I have quoted the parallels from theN.B.T. and the N. B.T.T.neztenso to show how our commentaries convey echoes of the works of Dharmottara and Mallavadin. न्या. प्र. तत्र प्रत्यक्ष कल्पनापोडं यमानमर्थे रूपादो नामजात्यादिकाल्पनारहितम्-To P. 7 || 13-15. " $39710ler ” of Dinnāga, Dharmakirti, who is his Vārtika kars, adds the condition " अभ्रान्तम्". Of course, this was understood in Diñnāga's definition. At the same time, Dharmakirti omits " ज्ञानम् " which is understood from the context. To me the definition of sau given by the Buddhist logicians seems to be clearly a paraphrase of certain parts of the definition contained in the Nyayasutra of Gautama: " इन्द्रियार्थसैनिकर्षोत्पत्रं ज्ञानमध्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्", where 'अव्यपदेश्यम् । 'कल्पनापोढम् ' and ' अव्यभिचारि ' 'अनान्तम् '. The latter equation needs no explanation; but I shall have to explain the former, which I will do after finisbing the relevant portions of our commentaries. 18
SR No.008423
Book TitleNyaya Pravesha Part 1
Original Sutra AuthorN/A
AuthorAnandshankar B Dhruva
PublisherOriental Research Institute Vadodra
Publication Year1968
Total Pages228
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy