SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ काश्यपशिल्पे नवविंशः पटलः। कल्पिसं सश्चितं हयं पुमानिव धनीकृतम् । दृष्टदेष्टकाभि(दृषद्भिरिष्टकाभिः) संमिश्रहयं तदेव हि ॥ ४८ ॥ श्रे(तेष्वाद दि षक(हवाकार्य तष्विष्टका क्रिया । इष्टकादारूहि(सं)मिश्रं षण्डमेत दुदाहृनम् ॥ ४९ ।। तदेवोपचितं ख्यातं घनाधनमुदाहृतम् । अशेषतरुभिः कार्य संचितं स्त्रीति विद्यते ॥ ५० ॥ अघन चेति तत्कार्य एवं पंषण्ड योषिताम् । वक्त्रमण्टपमानं च गर्भगृहविशालकम् ॥ ५१ ॥ भिन्निव्यासं चतुः सर्वे (शालं)वाग्वदेव तलोक्तवत् । द्वारस्योभयपाधं तु पादयोरन्तरे द्विज ॥ ५२ ।। द्वारपालगुहां कुर्यात्तलादुत्तरसिंहकम् । बिम्बादितं द्विशालं च दण्डमात्रं तु वेशनम् ।। ५३ ।। सर्वधामनि कर्तव्यं तवेशा(प्रवेश)रहितं तु वा । एवं द्वितलमाख्यातं त्रितलं तु ततो विदुः ॥ ५४ ।। इति काश्यपशिल्पे द्वितलविधानोनामाष्टाविंशः पटलः । अथ नवविंशः पटलः । त्रितलम् । अथ वक्ष्ये विशेषेण नितलं शृणु सुव्रत । तस्य विस्तारमानं च पुरोक्तं हथैमानकम् ॥ १ ॥ विन्याससूत्रयोरन्तरष्टाविंशे तु भाजिते । एकांशं कूटविस्तारं शालायामं च तइयम् ॥ २ ॥ अंशं त्रिपादमध वा पञ्च(अ)च्याद(रव्यास) मुच्यते । शेष हारान्तरख्यानं निष्क्रान्तादीनि पूर्वकम् ॥३॥ ऊर्श्वभूमिरसं शेषं कूटव्यासमुदाहृतम् । .. शालायामद्विभागं तु शेष हारान्तरं भवेत् ॥ ४॥
SR No.008420
Book TitleKashyashilpam
Original Sutra AuthorN/A
AuthorVinayak Ganesh Apte
PublisherAnand Ashram
Publication Year1926
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy