SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ काश्यपशिल्पे सप्तदशः पटलः । अथवा तरमश्वस्य प्रोक्तमार्गेण वा कुरु ।। वृत्तम्फुटितमेवं हि लतामण्डलमण्डितम् ॥ ६ ॥ स्तम्भाख्यतोरणं चैव तथा कुम्भलता द्विज । वृत्ताख्यं स्फुटितं चैव हारं तारेषु कल्पयेत् ।। ७ ।। स्तम्भान्तरेव कर्तव्यं हादीनां विशेषतः ।। ८ ।। इति काश्यपशिल्पे वृत्तस्फुटितलक्षणं षोडशः पटलः । अथ सप्तदशः पटलः । द्वारविन्यासः। अथ वक्ष्ये विशेषेण द्वारविन्यासलक्षणम् । पादोच्चं दशधा भज्य शुद्धद्वारनवांशकम् ॥ १ ॥ चरणांशनावा तु तुङ्ग तु वसुभाजिते । सप्तांशं द्वारमानं तु रसभागविभाजिते ॥ २॥ सार्थहन्यांशदू( मूर्थे तु भवङ्गस्योच्छ्यं भवेत् । स्तम्भोगश्च(ल)मधस्तात्तु साधेद्विभागमुच्यते ॥ ३ ॥ शुद्धद्वारे तुतुङ्गार्थ शुद्धद्वारस्य विस्तृतम् । . एकद्वित्रिचतुष्पञ्चपदसत्पाटन वाङ्गुलम् ।। ४ ॥ तुङ्गार्धादधिकं हीन तारमेकोनविंशतिः । भेदमेवं समाख्यातं द्वारतुङ्ग त्रिधा भवेत् ।। ५ ॥ सर्वेषामपि हाणां द्वारमध्ये तु योजयेत् ।। पादविष्फम्भमानं वा सपादं साधेमेव वा ॥ ६॥ द्वारयोगस्य विस्तारं तस्यार्थ धनमुच्यते। साष्टसार्धधनं वाऽथ त्रिपादं वाऽथ तदघनम् ॥ ७॥ योगतुङ्ग तु वेदांशे त्वेकांशाश्रमयोगतः। गुणांशादूर्ध्वगं ख्यातं बायाजक्षेपणान्वितम् ॥ ८॥ बाढ़ब्जक्षेपणोपेतं भुवहातंच यो भवेत् । पसगातारयोगस्य तुल्याजं च विहीनकम् ।। ९ ।।
SR No.008420
Book TitleKashyashilpam
Original Sutra AuthorN/A
AuthorVinayak Ganesh Apte
PublisherAnand Ashram
Publication Year1926
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy