SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ काश्यपशिल्पे चतुःपञ्चाशत्तमः पटलः । ऊरुदीर्घ चतुर्विशदशं ता(जा)नुयुगांशकम् । जयादि चोरुतुल्यं स्याद्वेदांशं च रसोदयम् ॥ ६ ॥ हिक्काधो साहुदीर्घ स्थाचतुर्विंशतिभागया(तः)। भि(त)नवा(वां)स्यंश(शं)प्रकोष्ठं स्याशांशं तु तलायतम् ।। ७॥ तस्मान्मध्याङ्गुलायामं षडङ्गुलमुदाहृतम् । कन्यसं दशतालोक्त मार्गेण शेषमाचरेत् ।। ८ ॥ तस्मादवयवार्थ च प्रत्येकमेवमाचरेत् । मानमेवं समारण्यातं लक्षणं कथितं पुरा ॥९॥ इति काश्यपशिल्प उत्तमं नवतालं नाम त्रिपञ्चाशत्तमः पटलः । ॥ अथ चतुःपञ्चाशत्तमः पटलः ॥ मध्यमं नवतालं तु वक्ष्ये संक्षेपतः क्रमात् । . यक्षाप्सरोगणाश्चैव अस्वमूर्तिमरुद्गणाः ॥ १॥ मध्यमं नवतालेन कर्तव्यं द्विजसत्तम । अष्टोत्तरशतांश तु प्रतिमोच्चं विभाजिते ॥२॥ उष्णीषं व्योमभागेन केशं पादोनतालकम् । केशान्तात्रसून्तान्तं चतुर्भागयवोनितम् ॥ ३ ॥ पुटान्तं चैव तत्तुल्यमाननं च तथा भवेत् । पादोनचतुरंशं तु ग्रीवामानमुदाहृतम् ॥ ४॥ भान्वंशानियवोनं तु हिक्कादाहृदयावधि । नाभ्यन्तं चैव तत्तुल्यं मेमूलान्तकं तथा ॥ ५॥ पादाधिकगुणोपेतं विंशांशं चोरुदीर्घकम् । . . जानुग्रीवसमं तुङ्ग जया चोरुसमा भवेत् ॥ ६ ॥ जानुतुल्यतलोपेतं बाहुबोरुसमो भवेत् । समदशाहगुलं प्रोक्तं प्रकोष्ठस्य तु दीर्घकम् ॥ ७॥
SR No.008420
Book TitleKashyashilpam
Original Sutra AuthorN/A
AuthorVinayak Ganesh Apte
PublisherAnand Ashram
Publication Year1926
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy