SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ काश्यपशिल्पे चित्वारिंशः पटलः । १०७ सोनेककुलजातं च या (पा) येत्तु मुद्दा च मा (ना) ॥ ७३ ॥ इति काश्यपे पोडशभूमिविधानमेकचत्वारिंशः पटलः । अथ द्वित्वारिंशः पटल | पूर्वेकाविधानम् । अथ वक्ष्ये विशेषण मूर्धेका विधि परम् । शिखरस्योदयान्ते महानास्यवसानके ॥ १ ॥ शलि (शक्ति) ध्वजावसाने वा मूर्धेष्टकां तु विन्यसे । यावत्य (द्य) दासमाप्तं तु तदा सूर्ये द्विजोऽष्टः (ष्टका द्विज ) || २ || एकाद्यनेक भूमानां हर्म्याणां तु विशेषतः । इष्टकान्यासमायामं घनं चाद्येष्टका मित्र ॥ ३ ॥ प्रासादस्याग्रतो देशे सौम्ये वाय च गोपुरे | नवाष्टसप्तपट्पश्वहस्तं वा मण्डपं ततम् ॥ ४ ॥ तद्विस्तारसमायामं चतुरश्रं समं कुरु । मण्डं वा प्रपा वाड्य षोडशस्तम्भ संयुतम् ॥ ५ ॥ चतुर्दारसमायुक्तं चतुस्तोरणसंयुतम् । पडं च नवं चैत्र वितानध्वज संयुतम् ॥ 11 मुक्तास्रग्दर्भमालाभिरलंकृत्य विशेषतः । मण्डल(प)स्य त्रिभामैकां मध्ये कृत्वा तु वेदिकाम् ॥ ७ ॥ वेदाङ्गुलोन्नतां देशमुपवेदियुगत्रयम् । शेषं वेदिविशालं तु भानुमात्रं तदुन्नतम् ॥ ८ ॥ भानुद्रयामलोचं तु दर्पणोदरसंनिभम् । इह चाग्निकु (स्थ)ण्डिलानि चतुरश्राणि कल्पयेत् ॥ ९ ॥ अथवा वालकै स्तू 1 स्थण्डिलं कारणैर्देयाद (कारयेदर्घाय) ष्टद्रोणैश्च शालिभिः॥२०॥ तदर्धैस्तण्डुलैस्तुभ्यं (लैः स्तूप्यं) तदर्थेश्च तिलैरपि । लाजैश्चैव परिस्तीय श्वेता परिकल्पयेत् ॥ ११ ॥
SR No.008420
Book TitleKashyashilpam
Original Sutra AuthorN/A
AuthorVinayak Ganesh Apte
PublisherAnand Ashram
Publication Year1926
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy