________________
दोपार्णय
मूर्षि चतुषु बह्यकणेषु महामर्मस्तकेश्वती । पदषोऽपमोभाग शिरा मानं विधियते ॥४२॥ अष्टमो दशमो भागे भागे द्वादशमो तथा । पदे षोडशभागश्च भागो अष्टदशमोपुनः ॥४३॥ वंशादिनां क्रमेणं च प्रमाण समुदाह्यते । शूल मानं विख्यातं क्षुक्ष्ममाननिगद्यते ॥४४॥ यावष्टकात्समीरेषा एकै यव वदेत् । देवता पूर्वमाख्यातां लाहुलापट् पदाद्वये ॥४५॥ देव वेधे भवेत् पीडा लांगले च सरोरुजा। उद्धेगाधनहानिश्व शिराविधी प्रजायते ॥४६॥ मर्भवेधेकुशत्कर्य स्वामिनो मरणं विधे। महामर्माणि जायते उपमर्माणि विवेतु ॥४७॥ भात पुत्रं क्षयो भवेत् त्रिशूलेड । माण वनं न नाशस्यात् पड्गे ॥४८॥ नवदुरेवती चतु किवा हनंदोतस्मात्प्रेतानपीऽयेत् । प्रत्येकं द्रव्यवेधेन नदोषोक्तं ग्रंधवैस्तरात् ।।४९॥ किन्चीदुत्तरतोदत्वा पूर्वतो वालयेत् । भित्ये स्थंभादिविन्यासे चैव दोपान विद्यते ॥५० । भूरिग्रह वास्तुश्च मर्यादितस्यकथ्यते । पितामाता च हन्यते यथातिसिरघातकं ॥५१॥ भूजास्कंध बंधुनाशं हृध्ये पतिर्भय महाभयम् । उदरे व्याधि संतापं जप्तस्यात् पत्रादिक ॥५२॥ पादैतु वृत्पुत्राश्व ग्रीवायां चैव विग्रहं । धनधान्यं सदावृद्धि उद्भवेकुंक्षि धातके ॥५३।। काम तको गतो वापि बास्तुवेधकृते अति । अघोरं कृते होम तवः शान्ति प्रजायते ॥५४॥
इति श्रीविश्वकर्मावतारे ज्ञानप्रकाश दीपार्णवे वास्तुमर्माधिकार षोऽशाध्याय ।