SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ अध्याय २५-श्री समवसरण ४५३ PRA - --.. NMMHPM TARA MILMMA ALAM प्रासाद पृथुमाने च त्रिगुण मानमुत्तमम् । तस्यान्ते प्राकार कार्य तन्मध्ये च सुरालयम् ॥३२॥ शालायाः सममानेन मंडपस्य भ्रमस्य च। भ्रमहीन न कर्तव्य ___ सार्द्ध द्विगुणमुत्तमम् ॥ ३३ ॥ तत्परे च महारम्याः माकारास्त्रयो वेष्टिता: मेरुरुरिवाकार वृषाकार तथैव च ॥३४॥ एकत्रिपंचशाखाश्च प्रतिशाखाश्चानेकया । पूर्वशाखा च माहे दी दक्षिणे जान्हवी तथा ॥३५॥ कालिंदी चोत्तरे शाखा तपनी पश्चिमा स्मृता ! मेरुश्च पंचशाखोऽयं देवतानामनुक्रमम् ॥३६ ।। પ્રાસાદ રેખાએ હોય તેનાથી ત્રણ ગણે મંડપ ઉત્તમ માનને જાણ. તેની અંદર ગઢ કરવા અને તેની पश्ये सुरासय (प्रास18) ४२. शासગર્ભગૃહના પદના બબર મંડપનું ફરતું પદ બ્રમનું રાખવું. મંડપ બ્રમ વગર ન કરે તે ભ્રમ દેઢ કે બે - ચતુરસ્ત્ર સમવસરણ તળ અને દર્શન
SR No.008415
Book TitleDiparnava Purvardha
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherPrabhashankar Oghadbhai Sompura Palitana
Publication Year
Total Pages642
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy