SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ द्वादश सरस्वती स्वरुपम् अ. १७ ज्ञानप्रकाश दीपाव ४ न्याहेवी दक्षिणे वरदं ज्ञेयं तदूर्ध्व पद्ममुत्तमम् । पुस्तकं वामहस्ते च वामाधवाक्षमालिकाम् ॥ ७ ॥ ॥ इति चतुर्थी जया नाम ॥ જેના જમણા નીચલા હાથે વરદમુદ્રા છે; ઉપલા હાથમાં કમળ છે. અને ડાબા ઉપવા હાથમાં પુસ્તક અને સામા નીચલા હાથમાં માળા ધારણ કરેલી તે ચેાથી જયા નામની સરસ્વતી દેવી જાણવી. છ યાદેવી ૫ વિજયા દેવી ६. ३१ વિજયા દેવી ૨૪૧ સાર દેવી वरदं दक्षिणे हस्ते चाक्षसूत्रं तदूर्ध्वतः । पुस्तकं वामहस्ते च तस्याधः पद्ममुत्तमम् ॥ ८ ॥ ॥ इति पंचमी विजया नाम ॥ इति सरस्वती - ४ । इत्यार्या- ५ राक्षपद्मपुस्तक' शुभावहा च भारती । इति भारती-३ वराम्बुजाक्षपुस्तक' सरस्वती प्रकीर्तिता ॥ ८१ ॥ वराक्ष' पुस्तक' पद्मम् आर्या नाम प्रकीर्त्तिताः वरपुस्तकाक्षपद्मं ब्राह्मी नाम सुखावहा ॥ ८२ ॥ वरपद्मवीणापुस्तक' महाधेनुध नामतः इति महाघेनु - ७ घरं च पुस्तकं वीणा वेदगर्भा तथाऽम्बुजम् ॥ ८३ ॥ इति वेदगर्भा इति ब्राह्मी-६
SR No.008415
Book TitleDiparnava Purvardha
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherPrabhashankar Oghadbhai Sompura Palitana
Publication Year
Total Pages642
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy