SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १६४ कलिकालसर्वज्ञबोहेमचन्द्रसूरिभगवत्प्रणोते [पा०३, सू०२६-२७] . 20 फलवत्यपि कर्तरि तद्विधानार्थ सूत्रम् । अयज्ञतत्पात्रे इति पदम् । युजेरिति सामान्यनिर्देशे युज्यतेरपीह ग्रहणमुचितपदं व्याचष्टे- न चेद् यज्ञेयत तत्पात्रमिति, एतेन यज्ञ- मित्याशङ्कापनोदायाह- "यूजिच समाधो" इत्स्येभिन्ने कार्ये यज्ञीयपात्रप्रयोगे, यज्ञे वाऽयज्ञीयपात्रप्रयोगे निषे- | दिवादात्मनेपदविधानमनर्थकमिति, अयमाशय : धाप्रवृत्तिरिति सूचितं, तत् स्पष्टयिष्यति प्रत्युदाहरणेन ! तस्येदित्त्वेन " इङित: कतरि" ३. ३. २१. ] इति 5 उदाहरति-उाङक्ते, उपयुक्ते, नियुक्ते, इति- सूत्रेणात्मनेपदमेव भवतीति प्राप्' विधानस्यानर्थक्येन नेह 45 उदिति च स्वरान्तभिन्नमिति तदर्थ पृथगेव तदुपादानमिति | तद्ग्रहणमिष्टमिति । न च प्राप्त विधिनियमार्थ इति तत्पूर्वकाद् युनक्तरात्मनेपदमेव भवति फलवत्यफलवति च | वाच्यम्, पाक्षिकप्राप्तावेव नियमार्थत्वस्य संमते: अप्राप्त हि कर्तरि, उपयुङ्क्ते, नियुङके इति च स्वरान्तोपसर्गात् । शास्त्रकारशंल्या प्राप्त विधानस्य नर्थकत्वमेव । एवं चायज्ञ परत्वेनात्मनेपदम् । उत-स्वरादिति किमिति, अयमाशय - | तत्पात्रविषय एवास्यात्मनेपदमिति नियमार्थमेव युज्यतेरपीह 10 एवं कृते प्रायो बहन मुपसर्गाणां संग्रहो जात एवेति व्यर्थः | ग्रहणमित्यपि परास्तम्, यज्ञपात्रविषयेऽस्य प्रयोगाभावात्, 50 मेवैतदुपादानं व्यावाभावादिति । बहनां स्वरान्तत्वेऽपि | कथचित्प्रयोगोपपादनेऽपि विधि-नियमयोविधिरेव ज्यायासमो निरो दुरो निसो दूसरचोपसर्गाणां व्यावर्तनाय | निति भाष्यकारादिसम्मतसिद्धान्तेनास्य 'सूत्रस्य विधित्वउत्स्वरादित्यावश्यकमित्याह प्रत्युदाहरणेन- संयुनक्ति, मेवोचितम् । किञ्चास्य युज्यतेनित्यमात्मनेपदित्वेन नियुनक्तोति--निरिति निर्-निसो: सामान्येन प्रयोगः, दुर्युन- | यज्ञतत्प.त्रविषयेऽप्यात्मनेपदप्रयोगस्य दुरित्वमेवेति 15 क्तीत्यपि प्रत्युदाहरणं संभाव्यते । इह फलवत्यपि कर्तरि | ॥ ३. ३. २६ ॥ 55 नात्मनेपदम्, प्रकृतसूत्रस्य नियामकत्वात्, नियमाकारश्च परिव्यवात् क्रियः ॥ ३. ३. २७ ॥ उत्स्वरादेवोपसर्गाद् युजेरात्मनेपदं नान्यति प्रत्यूदाहर्तमाह-अयज्ञ-तत्पात्र इति किमिति- अविशेषेण सर्वत्र त० प्र०- 'परि वि अव' इत्येतेभ्य उपसर्गेभ्यः उत्स्वरादुपसर्गादात्मनेपद विधीयतामिति शङ्कितुराशयः । पराक्रोणातेः कर्तर्यात्मनेपदं भवति । पराकीणोते, विकीयज्ञे तत्पात्रप्रयोगे न विधानमिष्यत इति तद्वारणाय तदा णोते, अवक्रीणीते सर्वत्र गितः फलवतोऽन्यत्र विधिः। उपसर्गावश्यकमिति प्रत्युदाहरणमुखेनाह- द्वन्द्वं यज्ञपात्राणि विस्येव-उपरिकोणाति, मवि कोणाति, वनं बहविक्रीणाति, 60 प्रयुनक्ति द्वन्द्वमित्यस्य द्विश:, इत्यर्थः यज्ञे पात्राणां द्विशः । अपचावः, क्रीणीयः। 'की' इत्यनुकरणमनुकार्येनार्थेनार्थवप्रयोग: क्रियत इति प्रसिद्धर्यज्ञ एवायं यज्ञपात्रप्रयोग इति विति नामत्वे सति ततः स्यादयः, प्रकृतिववनुकरणम् इति नात्रात्मनेपदं भवति फलवत्यपि कर्तरि, 'अयज्ञ-तत्पात्रे' न्यायाच धातुकार्य मियादेशः । अत एव च ज्ञापकात्25 इत्यस्याभावे चात्रापि स्यादिति तद्वारणाय तदावश्यक-ति प्रकृतिवदनुकरणे कायं भवति, तेन 'मुनी इत्याह' द्विष्पच. भाव: । न चेद् यज्ञे यत् तत्पात्र तद्विषयो यूज्यर्थं भवतीति | तीत्याह इत्यादी प्रकृतिभाव-षत्वविकल्पादि सिद्धं भवति 65 यद् व्याख्यातं तस्याशयमिह स्फोरयति- यत्र तु यज्ञ | ॥२७॥ एव न तु तत्पात्र, यत्र तत्पात्रमेव वा न यज्ञस्तत्र श०म० न्यासानुसन्धानम्-परिव्य० । परिव्यभवत्येवेति, अयमाशयः- एकसत्त्वे द्वय नास्तीति ताकिक- वादिति पूर्वसूत्रादनुवृत्तेनोपसर्गादित्यनेन सम्बध्यते, एष च 30 सरणेर्यज्ञसत्त्वेऽपि यज्ञीयपात्राभावे न यज्ञ-तत्पात्रप्रयोगः, | समाहारनिर्देश इति विभज्याख्यान बहुत्वमायातीत्याह यत्र वा तत्पात्रमेव न यज्ञस्त त्राऽपि न यज्ञतत्पात्र प्रयोग इत्येतेभ्य उपसर्गेभ्यः इति । क्रोणातेरिति- "डक्रींगश 70 इत्येकसत्त्वेऽप्यूभयाभावात् प्रकृतनिषेधो न प्रवर्तते । तथा | द्रव्यविनिमये" इत्येवं पठिताद् धातोरित्यर्थः । परिक्रीणीते प्रयोगस्थल दर्शयति- यज्ञे मन्त्रं रन्धनपात्राणि वा इलि-परिपूर्वकात् क्रोणारात्मनेपदम्, परिक्रयण च नियत प्रयुङ्क्ते इति- अत्र यज्ञीयविषयताया सत्यामपि यज्ञीय. | काल भृत्या स्त्रीकरण, तत् कुरुत इत्यर्थः विक्रीणोते 35 पात्रप्रयोगो नास्त्यपि तु मन्त्रप्रयोगो रन्धनपात्रप्रयोगो । इति- नियतमूल्येन स्वकीय द्रव्यमन्यस्मै प्रयच्छतीत्यर्थः । देति न भवति निषेध इति भवत्येवात्मनेपदम् । | अवक्रीणीते इति- समुचितमूल्यादल्पमूल्येन द्रव्यविनिमयं 75 इत्थं यज्ञसत्त्वे यज्ञीयपात्राभावप्रयुक्तनिषेधाप्रवृत्तिमुदाहृत्य करोतीत्यर्थः। ननु कोणातेगित्त्वेन "ईगितः" [३३.६५.] यज्ञपात्रसत्त्वेऽपि यज्ञविषयत्वाभावप्रयुका निषेधाप्रवृत्तिमुदा- इत्यात्मनेपदं सिद्धमेवेति किमर्थं तत इदमात्मनेपदं पुन हरति-यज्ञपात्राणि रन्धने प्रयुक्त इति-तथा चात्रा- | विधीयत इत्याशङ्कायामाह- सर्वश्रेगितः फलवतोऽन्यत्र40 प्युभयाभाव इति न भवति निषेधप्रवृत्तिरिति भवत्येवात्मने- | विधिरिति- यत्र यत्रतत्प्रकरणे ईगित प्रात्मनेपदं वि धीयते
SR No.008412
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 3 2 3
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy