SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [ पाद-२, सूत्र- १६५ ] श्री सिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । तथा चोदाहरति--वर्तसः, अवतंसः इत्यादिना, अवपूर्व- प्योरुपसर्गयोरादिवर्णस्य नाशः क्रियते, स एव च वादेशत्वेन कात् तनोतेः सन् श्रणादिकः, अवस्य पाक्षिको वकारादेशः । प्यादेशत्वेन च कथ्यते इति पृषोदरादेराकृतिगणत्वेनैव तत्कावक्रयः, अवक्रयः क्रीणातेर्भावे अच्-क्रय इति, अवेत्युप | सिद्धिरिति सूत्रस्यास्य वैयर्थ्यमित्याशङ्कां हृदि निधायाहसर्गस्य वा वादेशः । पिहितम् अपिहितमिति-अपिपूर्वकाद् । पृषोदरादिप्रपञ्च एष इति--" पृषोदरादयः" इति पूर्वोक्त5 दधातेः क्ते धातोहि आदेशे हितमिति, पाक्षिकेऽपे: 'पि' ! सूत्रस्यैव विषयोऽनेन विस्तरेण प्रतिपादित इति तत्सूत्रप्रतिआदेशे रूपद्वयम् । पिधानम्, अपिधानमिति - दधातेरपि । पाद्यविषयस्यैव प्रपञ्चरूपत्वेनास्य नापूर्वविधायकत्वमपि तु 30 पूर्वकस्यानटि रूपम्, पिदधाति, अपिधातीति वत्तं मानायां । तत्पुरकत्वमेवेति भावः । किञ्च - धातुविशेषनियमस्यापि तवि रूपे । पिनद्धम् अपिनद्धमिति नाते रपिपूर्वकस्य सूत्रोक्तस्य तथा सति नादर इति येऽन्येऽपि शिष्टप्रयोगा ते रूपे । मतान्तरमाह---धातुनियमं नेच्छन्त्येके इति वगाहादयस्तेऽपि प्रकृतसूत्रेण साधनीया एवेति न परम10 तथाहि भागु-रिराचार्य आह-- " वष्टि भागुरिरल्लोपमवा- तेन सह भेदो नवा त्रुटिरिति 'एके' इत्यनेन प्रतिपादितस्य योरुपसर्गयोः ।” इति-तत्र हि तेन धातुविशेषपरत्वं नाश्रि - | मतस्यापि संग्रह इत्याशयवानाह-- तेन शिष्टप्रयोगोऽनुसतम्, तथाहि - 'वगाहः, अवगाह:' इत्याद्यपि तदुदाहरणत्वेन । रणीय इति - शिष्टानां प्रयोगा वगाहादयस्तेऽपि स्वमते दीक्षितेन वैयाकरणसिद्धान्तकौमुद्यामुक्तम्, अनेन सूत्रेणावा- | साधुत्वेन विज्ञेया इत्यर्थः ॥ ३. २. १५६. ।। 35 15 20 इति कलिकालसर्वत्र - श्री हेमचन्द्रसूरिभगवद्विरचिते स्वोपज्ञतत्त्वप्रकाशिकाप्रकाशे शब्दमहार्णवन्यासे त्रुटिस्थले तपोगच्छाधिपति - सूरिसमाट् श्रीविजयने मिसूरीश्वर पट्टालङ्कार कविरत्न - शास्त्रविशारद - व्याकरणवाचस्पति-श्रीविजयलावण्वसूरिनिर्मितानुसन्धानेन पूर्णतां नीते तृतीयाध्यायस्य द्वितीयः पादः समाप्तः ॥ -93 अनुसन्धानकारस्य - श्रीमद्वल्लभराजस्य श्रीमांश्चासौ वल्लभराजश्च श्रीमद्वल्लभराजस्तस्य, कोऽपि अवर्णनीयरूपः, दुःसहः अतितीव्रः, प्रतापः, तेजः, प्रसरन् सर्वतः सरीसृप्यमाणः, वैरिभूपेषु शत्रुषु राजसु, दीर्घनिद्रां चिरस्वापम् अकल्पयत् अकरोत् एतद्धि परमाश्चर्य यत् प्रतापस्य सूर्यादितापस्येव प्रसरणेऽतिदुःसहतया तत्र स्थातुमप्यशक्यतया निद्राला भोऽसम्भावितोऽपि कल्पित इति वस्तुतस्तु दीर्घनिद्राशब्दस्य मृत्युवाचकतया प्रतापप्रसरणे वैरिभूपा मृता इत्यस्यार्थस्य विवक्षितत्वेनौचित्यमेवेति न किमप्याश्चर्यम् । १४९ 25 40 4
SR No.008412
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 3 2 3
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy