SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १३२ बृहद्वृत्ति-बृहल्याससंवलिते पाद-२, सूत्र-१४२-१४३ ] 10 श०म० न्यासानुसन्धानम् - दिक० । नवेति सम्ब- इत्यर्थः। अन्यार्थ इति किम् ? सहयुध्वा, सहकृत्वा, सहकारी, ध्यते, 'उत्तरपदें' इति सप्तम्यन्त प्रकृतं दिकशब्दादिति | सहजः । कथं सहकृत्वा प्रियोऽस्य-सहकृत्वप्रियः?, प्रियः पञ्चमीवलेन षष्ठयाइतया विपरिणम्यते, तस्य च तीर- सहकृत्वाऽस्य-प्रियसहकृत्वेति? बहुव्रीहौ यदुत्तरपदं तस्मात् स्येत्यनेन विशेष्यविशेषणभावः सम्बन्धः तथा च योऽर्थः । पूर्वः सहशब्दो न भवतीति सादेशो न भवति ॥ १४३॥ 5 सम्पन्नस्तमाह-दिकशब्दात् परस्येत्यादिना, दिशि दृष्ट: । शब्दो--दिकशब्दः, दिग्वाचकत्वेन प्रसिद्ध इति भावः । अत्र दिग्विशेषवाचका एव पूर्वादयः शब्दा दिक्शब्दत्वेन गृह्यन्ते, श० म०न्यासानुसन्धानम्-सहस्य। 'अन्यार्थ' 40 दिक्सामान्यवाचका: 'दिक, आशा, ककुप्' इत्यादयः शब्दा:, इति पदं समुदायविशेषणं न तुत्तरपदमात्रस्य, 'अन्यस्यार्थ ऐन्द्रघादयश्च यौगिकाः शब्दा न गृहयन्ते व्याख्यानात् । वाच्ये सति' इति तदर्थात , तथा चोत्तरपदे इत्यपि सम्ब'दिशः' इत्येतावताऽपि सिद्धेः शब्दग्रहणात् तस्य शब्दस्य ध्यते, एवं चान्यार्थपदमन्यपदार्थप्रधानसमासपरमित्यायाति. दिशि दृष्टत्वमेवावश्यकं न तु संप्रति दिगर्थवृत्तित्वमपि, तदेवाह-अन्यार्थे अन्यपदार्थे बहुत्रीही समासे इति-- तथा च दिग्वाचकस्य शब्दस्य सम्प्रतिदेशवाचकत्वेऽपि दिक बहुव्रीहावेव समस्यमानपदातिरिक्तपदार्थस्य प्राधान्यं भव- 45 शब्दत्वेन ग्रहणं भवतीत्युदाहरणेष स्फटीभविष्यति । तथाहि-तीत्यन्यपदार्थशब्दस्तदुपस्थापक इति भावः । उदाहरति दक्षिणस्या दिशः,दक्षिणस्य वा देशस्थति--षष्ठी समासे सह पुत्रेण सपुत्रः इति-सहशब्दयोगे "सहार्थे" [२.२.४५.] 15 सर्वादित्वेन दक्षिणाशब्दस्य “सर्वादयोऽस्यादौ" [३.२.६१] इति तुल्ययोगेऽर्थे गम्यमाने तृतीया 'सहस्तेन" [३.१.२४.] इति पंवदभावे चानेन तीरशब्दस्य विकल्पेन तारादेशे-- इति सूत्रेण च समासो बहुव्रीहिः अनेन सहस्य सादेशो विदक्षिणतारमिति, पक्षे-दक्षिणतीरमिति । प्रकृतं विग्रह कल्पेनति सपुत्र: सहपुत्रो देति रूपे, एष एवं विग्रहादि- 50 मन्यत्राप्यतिदिशति-एवम्-उत्तरतारमित्यादि । पश्चिम रन्यत्राप्यवं समासे इत्याह-एवं सशिष्यः, सहशिष्यो वेति। वारमित-पश्चिमाया दिशः पश्चिमस्य वा देशस्य तीर कर तुल्ययोगार्थकस्य सहस्यादेशमुदाहृत्य विद्यमानार्थकस्यादेश2.) मितीहापि विग्रहः, तत्र दिशि पश्चिमाशब्दस्य स्त्रीत्वेन तस्य | मुदाहरति--सह लोम्ना वर्तते इति, यद्यपीहापि तुल्यच सर्वादित्वाभावेन पुंवद्भावाभावे---पश्चिमातारमित्येव योगार्थो व्याख्यातुं शक्यते, वृत्तावन्यपदार्थस्य लोम्ना सहैव योगादिति न विद्यमानार्थत्वं पृथक् सहशब्दस्य स्वीकार्यम्, 55 रूपं विज्ञेयम् , पश्चिमतारमिति वृत्ती निर्दिष्टं च रूपं तथापि सहपुत्र आगत इत्यादितः सलोमक इत्यादीनां विदेशवाचिन एव । दिकशब्दादिति किमिति--प्रायस्तीर शेषस्य क्रियान्तराकाडक्षाभावरूपस्य दर्शनात् पृथगर्थत्वं शब्दस्य दिक्शब्देन स हैव समासो दृश्यत इत्याशयेन प्रश्नः । स्वीकार्यमिति पृथगुदाहरणमहतीत्याचार्याशयः, इहापि "स25 न केवलं तीरशब्दस्य दिशब्देनैव समासः, नद्यादिसम्बन्ध हार्थे" [२. २. ४५.] इत्येव तृतीया, तदन्तस्य “सहस्तेन" विवक्षया तेनापि सह समासस्य दर्शनात् , तत्र तारादेशा- | {३. १. २४.] इति समासेऽनेन सादेशः । प्रयोगार्थमाह- 60 भावार्थ दिकशब्दादिति कथनमावश्यकमिति प्रत्युदाहरति विद्यमानलोमकः इति । अन्यार्थ इति किमिति-सहस्यागङ्गातीरमिते---गङ्गा स्वनाम्ना ख्याता नदी, तस्यास्तीर न्यार्थे बहुधीहावेव विशिष्य समासस्य "सहस्तेन" [३.१.२४.] मिति विग्रहः, अत्र तारादेशाभादेनकमेव रूपं भवति, तथा इति सूत्रेण विधानात् प्रतिपदोक्तत्वात्, स एव समासो 30 चात्र तारादेशाभावार्थ तदावश्यकत्वमिति ॥३.२.१४२.॥ ग्रहीष्यत इति व्यर्थमेवान्यार्थ इति पदमिति प्रष्टुराशयः । न केवलं सहशब्दस्य बहुव्रीहिसमास एव, उस्युक्तसमा- 5 सोऽपि दृश्यते, अत्र चान्यार्थे इत्यस्याभावे समासोपस्थापकसहस्य सोऽन्यार्थे ।। ३. २. १४३॥ पदाभावात् प्रतिपदोक्त एव समासो ग्राहय इति विनिगत०प्र०--अन्याथै अन्यपदार्थे बहुव्रीहौ समासे उत्तरपदे मकाभाव इति सामान्येनोत्तरपदे परतः सहस्य सादेशो परे सहशब्दस्य 'स' इत्ययमादेशो भवति वा । सह पुत्रेण-सपुत्र भविष्यतीति ङस्युक्तसमासेऽपि स दुर्वार इत्याह-सयुध्वा, आगतः, सहपुत्र आगतः; एवं-सशिष्यः, सहशिष्य आगतः; | सहकृत्वा इत्यादि-~-सह युद्धवान्-सहयुध्वा, सहकृतवान्- 70 35 सह लोम्ना वर्तते-सलोमकः, सहलोमकः; विद्यमानलोमक सहकृत्वा, उभयत्र “सह-राजभ्यां कृग्-युधेः" [५.१.१६७]
SR No.008412
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 3 2 3
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy