________________
[पा. १, सू. २८] कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते।
६७
mmmmmmmmmmmmmmmmmmmmmmmmitinue “गोश्चा." [२. ४. ९६] इत्यन्ते ह्रखश्च, नानीति ग्रहणा- ननु समाहारे “संख्या समाहारे द्विगु०" [३- १. ९९. ] 40 भावेऽनेन समासः प्रसज्येत, सति तस्मिन् क्लीबत्वं स्यादरम्भा- ! इत्यनेन समासो विधास्यत एव, किमनेन समासविधाने प्रयोजनवश्च प्रसज्येतेत्यर्थः । 'अन्यपदार्थे' इत्यस्य व्यावर्त्य दर्शयितु- | मित्यत आह-अत्राव्ययीभावत्वे इत्यादिना, अत्र निरुक्तो
मवतारयति- अन्यपदार्थ इत्येवेति, सविग्रहं ब्यावर्त्यमाह- | दाहरणेषु, अव्ययीभावत्वे प्रकृतसूत्रेण समासस्याव्ययीभाव5 कृष्णा चासो वेण्णा चेति विग्रहः, कृष्णवेण्णा इति । संज्ञायां सत्याम्, समासान्तः "संख्याया नदी-गोदावरीसमासः, अत्र संज्ञासत्त्वेऽपि नान्यपदार्थवृत्तिः, किन्तु स्वार्थ- भ्याम्" [७, ३. ९१.] इति समासान्तोऽत्, च पुनः, 45 परत्वमेवेति नानेन समासः, किन्तु “विशेषणं०" [३. १. अम्भावः “अमव्ययीभावस्यातोऽपञ्चम्याः" [३. २. २.] ९६.] इत्यनेन कर्मधारयसमासः, 'अन्यपदार्थे' इत्यस्याभावेऽ- इति स्यादिविभक्तेः 'अम्' इत्यादेशश्च, सिद्धो भवति अव्य
प्राप्यनेन समासः प्रसज्येत. तथा सति क्रीवत्वं स्यादरम्भावश्च यीभावसंज्ञाविरहे केनाप्यप्राप्तः प्रकृतसूत्रेणाव्ययीभावसंज्ञायां 10 प्रसज्येतेत्यर्थः, अतिदिशति-एवमिति, शुष्कतापी समा- निर्दिष्टसूत्रेणोपपन्नो भवति । अयमाशयः-"संख्या समाहारे
सोऽयम्, शुष्का चासौ तापी चेति विग्रहः, शेष शीघ्रगङ्गा- द्विगु० [३. १. ९९.] इति सूत्रेण समासे द्विगुसंज्ञा स्यात्, 50 वज्ञेयमिति ॥ ३.१.२७ ॥
प्रकृतसूत्रेण समासे त्वव्ययीभावसंज्ञा स्यात् , तत्र 'द्वियमुनम, संख्या समाहारे । ३।१ । २८ ॥
त्रियमुनम्' इत्यत्र द्विगुसंज्ञायां पुंवद्भावस्य समानत्वेऽपि “द्विगोः
समाहारात्" [२. ४. २२.] इति लीः प्रसज्येत, पात्रादित० प्र०–अन्यपदार्थ इति निवृत्तम् । संख्यावाचि नाम
| पाठाभ्युपगमेन ड्यभावेऽपि, यद्यपि द्विगौ समाहारत्वात् , अव्य15 नदीवाचिभिर्नामभिः सह समस्यते, समाहारे गम्यमाने, स |
यीभावे चाव्ययीभावत्वात् क्लीबत्वेन द्विगौ "अतः स्यमोऽम्" 55 च समासोऽव्ययीभावसंज्ञो भवति । द्वयोर्यमुनयोः समा
[१.४.५७.] इति स्यमोरमादेशे, अव्ययीभावे च "अमहारो-द्वियमुनम्, एवं-त्रियमुनम्, पञ्चनदम् , सप्तगोदावरम् ।
व्ययीभाव."[३.२.२.] इति स्यमोरमादेशे च समानतास्ति, अन्नाव्ययीभावत्वे समासान्तोऽम्भावश्च सिद्धो भवति ।
तथापि तृतीयादिषु विशेषः, द्विगौ सति 'द्वियमुनेन, द्वियमुनाय' समाहार इति किम् ? एका नदी-एकनदी, द्वीरावतीको देशः।
इत्यादि स्यात्, इष्यते चापञ्चमीस्थले 'द्वियमुनम्' इत्येव, 30 द्विगुबाधनाथ वचनम् । अन्ये तु 'पूर्वपदप्राधान्येऽव्ययी
तच्चान्ययीभावसंज्ञामन्तरेण न सिध्यति, अव्ययीभावसंज्ञायां तु 60 भावः-नोदावरीणां सप्तत्वं सप्तगोदावरम्, समाहारे तु |
सर्वस्यादेः पञ्चमीवर्जितायाः "अमव्ययीभाव."३.२.२.] द्विगुरेव' इत्याहुः; सप्तानां गोदावरीणां समाहारः-सप्तगोदा
इत्यमादेशो भवति; एवम्-'पञ्चनदम् , सप्तगोदावरम्' इत्यत्र च वरि, द्विगोदावरि, इत्यादि ॥ २८ ॥
द्विगुसंज्ञायां 'पञ्चनदि, सप्तगोदावरि' इति शब्दस्वरूपं स्यात्,क्लीबे श० म० न्यासानुसन्धानम्-संख्येत्यादि । समाहारे
च विविधानि रूपाणि श्रयेत् , इष्यते च ‘पञ्चनदम् , सप्तगोदाव25 यद्यपि पदार्थद्वयसमूहरूपोऽन्योऽर्थ एव प्रधान तथाप्युभयपदा- रम्
| रम्' इति सर्वत्र स्यादी, तचाव्ययीभावमन्तरेण न सिध्येत.65 योतिरिक्तस्यार्थस्याभानादन्यार्थत्वाभाव इति भणनाद 'अन्याथै अव्ययीभावसंज्ञायां तु “संख्याया नदी-गोदावरीभ्याम्' [७.३. इति निवर्तते, एतदाह-अन्याथै इति निवृत्तमिति-तत्फलं | ९१.] इति समासान्तेऽति “अवर्णेवर्णस्य" [५.४.६८.] चाग्रे वक्ष्यति । 'नाम, नाना, समासः, अव्ययीभावः' इत्यनु- इतीकारलोपे “अमव्ययीभाव." [३. २. २.1 इति स्यादेरवर्तन्ते, तत्र 'संख्या' इति प्रथमान्तं प्रथमान्तेन 'नाम' इत्य
मादेशे उक्तरूपं सिध्यतीति । 30 नेन, 'नदीभिः' इति तृतीयान्तं 'नाना' इति तृतीयान्तेन अथ पदकृत्यं पृच्छति-समाहार इति किमिति, प्रत्युदा-70
चान्वेति, तथा च यः सूत्रार्थः सम्पन्नस्तमाह-संख्यावाचि | हरणमुखेनोत्तरयति-एका नदी इति विग्रहः, एकनदी इति नामेत्यादिना।
| "पूर्वकालैक." [ ३. १. ९७.] इति समासः, तस्य च __ अथ सविग्रहमुदाहरति-द्वयोर्यमुनयोः समाहार इति तत्पुरुषसंज्ञा कर्मधारयसंज्ञा च, द्वीरावतीको देश इति-अत्र विग्रहः, द्वियमुनम् इति समासः, अतिदिशति-एवमिति, द्वे इरावत्यौ यत्र स इति “एकार्थ चा.” [ ३. १. २२.] इति 35 त्रियमुनम् , समासोऽयं, विग्रहस्तु-तिरुणां यमुनानां समा- बहुव्रीही "नित्यदितः" [ ७. ३. ११७.] इति समासान्ते 75
हार इति, क्वचित् 'त्रिगङ्गम्' इति पाठः, पञ्चनदम्, कचि 'द्वीरावतीकः' इति समासस्वरूपम् , अयमन्यपदार्थप्रधानसमासोऽयम् , विग्रहस्तु-पञ्चाना नदीनां समाहार इति, सप्त- । बहुव्रीहिरिति प्रदर्शनाय 'देशः' इति समासविशेष्यम् । अत्रायगोदावरम्, समासोऽयम् , विग्रहस्तु-सप्तानां गोदावरीणां | माशयः-'समाहारे' इत्यस्याभावे विशेषविहितत्वात् परमपि समाहार इति ।
। तत्पुरुषं प्रबाध्यानेनाव्ययीभावे "संख्याया नदी-गोदावरीभ्याम"