SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [पा. १, सू. ८७-८८ ] कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते कन्यारूपमिति समासः, कन्याया रूपमिति च विग्रहः; कपित्थ- शुण्डाऽस्त्यस्य वा ज्योत्स्नादित्वादण्; अक्षेषु प्रसक्त रसः इति समासः, कपित्थस्य रस इति च विग्रहः; शौण्ड इवेति विग्रहः, अक्षशौण्डः इति च समासः, 40 चन्दनगन्ध इति समासः, चन्दनस्य गन्ध इति च विप्रहः; कारकाणां क्रियाद्वारैव कारकान्तरेण सम्बन्ध इति पानस्याक्षाणां स्तनस्पर्शः इति समासः, स्तनस्य स्पर्श इति च विग्रहः । च सम्बन्धाभावमाशङ्कय प्रसक्तिक्रियाद्वारा सामर्थ्यसम्पादना5 समासप्रकरणे बहुलमित्यधिकारः, तस्य च "क्वचित् प्रवृत्तिः। यो-प्रसक्त इति. प्रसक्तशब्दार्थश्च वृत्तावेवान्तर्भूतः, न क्वचिदप्रवृत्तिः” इत्यादिरूपत्वेनालक्ष्ये लक्षणगतिलक्ष्ये च लक्षणा- | वृत्त्यर्थेऽलौकिके प्रक्रियावाक्ये तस्य प्रयोगो वृत्तिस्वाभाव्यात् प्रवृत्तिरूपं फलद्वयमप्याह-बहुलाधिकारात् कण्ट कस्य तेक्ष्ण्यम् , | अयं चार्थः “सप्तमी शौण्डः" [पाणि सू० २. १. ३९.] 45 वृषलस्य धाटर्यम्' इत्यादिषु समासो न भवतीति-अत्र प्रकृत- इति सूत्रे कैयटेनापि प्रतिपादितः- "वृत्त्यन्तभूतप्रसत्यादिसूत्रालश्यत्वेन “षष्ठ्य यत्ना." [ ३. १.७६ ] इति प्राप्तोऽपि | क्रियापेक्षोऽक्षा { पाना ] दीनागाधारभावः" इति । नागेशेन 10 समासो न भवति, कुसुमसौरभ्यम् , चन्दनसौरभमित्यादिषु | भवतीति-अत्र प्रकृतसूत्रलक्ष्यत्वेन प्राप्तोऽपि समासनिषेधो न च प्रसक्त्यादिक्रियानपेक्षयापि सामर्थ्य प्रतिपादितं तत्रैवभवति, कुसुमसौरभ्यमिति समासः, कुसुमस्य सौरभ्यमिति विग्रहः, | "यदि तु यद्धारकं यस्य कारकत्वं तदन्वयद्वारेव तस्य क्रियान्वय अत्र दृढादित्वात् व्या , अथवा सौरभमिति पाठः, चन्दनसौरभ- | इत्यङ्गीक्रियते तदा साक्षादपि सामर्थ्यमस्त्येवेति बोध्यम्" 50 मिति समासः, चन्दनस्य सौरभमिति च विग्रहः ।। ३.१.८७॥ इति एवं च कतृद्वारंव [कचित् कर्मद्वारापि ] आधारस्य ................ | कारकत्वमिति शौण्डद्वारैव पानादीनां क्रियायामन्वय इति 15 सप्तमी शौण्डायैः।३।१।८८॥ पानादीनां शौण्डादिभिः साक्षादेवान्वयसम्भवान्न प्रसक्त्यादित० प्र०–सप्तम्यन्तं नाम शौण्डाद्यैर्नामभिः सह । क्रियाद्वारान्वयोऽपेक्षणीयः समासस्येति तदाशयः । ननु चेह वृक्ता 'अक्षशौण्ड' इत्यत्राक्षशब्दः शौण्डशब्दश्च श्रूयते, न 55 समस्यते, तत्पुरुषश्च समासो भवति । पाने प्रसक्तः शौण्ड: प्रसक्तशब्द इव शब्दो वा शब्दान्तरम्, तत्र कथं प्रसक्तार्थ पानशौण्डः, पानशौण्डो मद्यपः, अक्षेषु प्रसक्तः शौण्ड इव इवाथो वा? नानिबन्धना प्रतिपत्तिरस्ति, अतिप्रसङ्गादित्यत अक्षशौण्डः, शौण्डशब्द इह गौणो व्यसनिनि वर्तते, वृत्तौ । आह-शौण्डशब्द इह गौणो व्यसनिनि वर्तते इति 20 प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः; अक्षधूतः, भक्षकितवः । शौण्डशब्दो यद्यपि मद्यपे रूढः, स इह वृत्तौ गौणः, यथा मद्यपो शौण्ड, धूत, कितव, व्याल, सव्य, मायस, व्यान, सवीण, मद्यपाने प्रसक्तो भवति. तथा योऽशेषु प्रसक्तो व्यसनी 60 अन्तर्, अधीन, पटु, पण्डित, कुशल, चपल, निपुण, सिद्ध, तत्र वर्तत इतीवार्थलाभः प्रसक्तार्थलाभश्च 'गौणो व्यसनिनि शुष्क, पक्क, बन्ध। बहुवचनमाकृतिगणार्थ, तेन 'शिरःशेखरः, हस्तकटकः, मापातरमणीयः, भवसानविरसः, पृथिवीविदितः, वर्तते' इत्यनेन तदुभयमुक्त, गुणादन्यत्रागतो गौण 25 पृथिवीप्रणतः, अन्तेगुरुः, मध्येगुरुः, [गलेचोपकः, त्वचि इत्यामस्तच्छब्दः प्रयुज्यमान इवार्थ मुख्यसादृश्यं गमयतीति सारः; ] ऋणेऽधमः-अधमर्णः, ऋणे उत्तमः-उत्तमर्णः; ! इत्रार्थ उक्तः, गुणश्चौपम्यनिबन्धनः, येनासौ मुख्य इव भवति, स च गुणप्रसक्तिरिति विशेषणेनोच्यते, व्यसनिनीति 65 राजदन्तादिस्वात्परनिपातः' इत्यादि सिद्धं भवति ॥ ८८ ॥ व्यसनमात्यन्तिकः कार्यान्तरोच्छेदी प्रसङ्ग उच्यते । ननु श० म० न्यासानुसन्धानम्-सप्तमी० । अतस्मिंस्तच्छब्दप्रयोगादस्तु तद्गुणयोगः, किन्तु सामान्यमानं सप्तमीति प्रत्ययः, प्रत्ययग्रहणे च तदन्तविज्ञानमित्याह-गम्यते कथं प्रसक्त इति विशेष इति तदर्थ प्रसकशब्दः । 30 सप्तम्यन्तमिति, एतच्च 'नाम' इत्यस्य विशेषणमित्याह- | प्रयोक्तव्य इत्यत आह-वृत्तौ प्रसक्तिक्रियाया अन्तर्भा नामेति, शौण्डायैरिति 'नाम्ना' इत्यस्य विशेषगमिति वादप्रयोग इति- यथा. वृत्तौ सप्तम्यर्थस्यान्तर्भावः, तथाविध 70 वचनविपरिणामेनाह- शौण्डायैर्नामभिरिति । अथ . एवार्थे वृत्तौ पूर्वपदस्य वृत्तः, तथोत्तरपदमपि यः शौण्ड विगृह्योदाहरति- पाने प्रसक्तः शौण्डः इति विग्रहः, इव प्रसक्तः, तत्र वृत्तौ वर्तते नान्यत्रेति वृत्तौ प्रसक्तिक्रियाया पानशौण्डः इति च समासः, मद्यप इति तु समासार्थो । अन्तर्भाव इति प्रसक्तार्थलाभः, तदपेक्षाशब्दादधिकरणे सप्तमी, 35 दर्शितः, “मत्ते शौण्डोत्क्टक्षीबाः" इति मत्तार्थे शौण्डशब्दः, बहिरपेक्षा च नास्तीति सामोपपत्तिः, अन्यथाऽक्षेवित्यधिस एव मुख्यार्थोऽत्र गाह्यः, “शुनत् गतो" अतः : करणं प्रसक्तापेक्षं, न शौण्डशब्देन - युक्तमित्यसामर्थ्यात् 75 “कु-गु-इ.”[उगा० १७०.] इति क्रिति डे- शुण्डा सुरा समासानुपपत्तेः, ववनप्रामाण्यादसामर्थेऽपि समासेऽतिप्रसङ्गः, हस्तिहस्तश्च, शुण्डायां मदिरायां भवोऽभिरतः शौण्डः, | सक्तस्त्वमक्षेषु शौण्डः पिबति पानागारे इत्यत्रापि प्रसङ्गात् ।
SR No.008411
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 3 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy