SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयाध्यायसूत्रानुक्रमणिका । र्नाम्यन्तात्-ढः ।।१।८०॥ शिरोऽधसः-क्ये २॥३४॥ लक्षणवीप्स्ये-ना ।।२।३६॥ शेषे राश८॥ लुगस्यादेत्यपदे ।२११११३।। शेषे लुक् ।।१८॥ लुगातोऽनापः ।२।१२१०७॥ श्यशवः ।।१।११६॥ लोहितादिश-त् ।।४ा६८॥ श्येतैतहरित नश्च रा४३६॥ वमि वा ।।३।८३॥ श्लाघगुस्था-ज्ये २।२६०॥ वयस्यनन्त्ये राहा२१॥ श्वन्युवन्म-उः२२१२१०६॥ वरुणेन्द्र-न्तः शा२॥ षः सोऽष्ट्यै-एकः ।२।३९८॥ वहेः प्रवेयः ।।२७॥ षढोः कस्सि ।।११६२॥ वाऽकर्मणा-णौ ।।२।४॥ वा क्लीबे रा२।९२॥ षष्ठी वानादरे ।२।२।१०८॥ पात्पदे ।२।२९२॥ वाद्री २१॥४६॥ या पादः।२।४॥६॥ षादिहन्-णि ।२।१।११०॥ वा बहुव्रीहेरा४५|| पावटाद्वा राक्ष६९॥ वाभिनिविशः २।२।२२॥ प्या पुत्रपत्योः -षे २।४८३॥ वामशसि शश५५॥ संख्यादेर्हाय-सि राहा॥ वाह्याद्वाहनस्य ।।३।७२॥ संयोगस्था-क् ।२।११८८॥ विकुशमिपरेः-स्य ।२।३२८॥ संयोगात् ।२।११५२॥ विना ते तृतीया च ।२।२।११५॥ सजुषः ।२।७३॥ विनिमेयद्यूतपणं-ह्रो।।२।१६ सञ्जा २।३३८॥ वारा३३५४॥ सदोऽप्रतेः-देः ।२।३।४४॥ वेः स्कन्दोऽक्तयोः ।।३॥५१॥ सपत्यादौ ।रासा५०॥ वेः स्त्रः ॥२॥२३॥ सपूर्वात्-द्वा ।२।१॥३२॥ वेदूतोऽनव्य-दे ।।४।९८॥ सप्तमी चा-णे २।२।१०९॥ वेसुसोऽपेक्षायाम् ।२।३॥११॥ सप्तम्यधिकरणे राश९५॥ वैकत्र द्वयोः २।२।८५॥ समासेऽग्नेः स्तुतः ।।३।१६॥ वोत्तरपद-ह्नः २।३७५॥ समासेऽसमस्तस्य २।३१३|| वौ वर्तिका राधा११०॥ समो गमृ-शः ।।३।८४|| व्यञ्जनात्तद्धितस्य ।राl८८॥ समो झोs-वा रा२५१॥ व्यञ्जनादे म्युपा० २।३।८७॥ |सयसितस्य ।२।३१४७॥ व्यवात्स्वनोऽशने ।२३।४३॥ सर्वादेः सर्वाः ।।२।११९॥ व्याप्ये क्तनः ।।२।९९॥ सवाभया-सा २।२।३५॥ व्याप्ये द्विद्रो-याम् ।२२।५०॥ सहार्थे ।२२४५॥ शक्तार्थ-वषईनमः-भिः ।।२।६८॥ सादेः ।।४।४९॥ शक्तेः शस्त्रे ।।४३४॥ साधकतमं करणम् ।।२।२४॥ शसो नः ।।१॥१७॥ साधुना ।।२।१०२॥ सिचो यङि २।३।६०॥ सिद्धौ तृतीया ।२।२।४३॥ सुगः स्यसनि २२२६२॥ सुचो वा ।२।३।१०॥ सूर्यागस्त्ययो-च रा४१८९॥ सूर्याद्देवतायां वा ।।४।६४॥ सो रुः ।२।११७२॥ स्कन्नः २।३५५॥ स्तुस्वञ्जश्चा-वा 1|३४९॥ स्तोकाल्प-णे ।२।२।७९॥ स्त्रियाः२१॥५॥ स्त्रियां नृतो-ॐ ॥२॥४१॥ स्थासेनिसेध-पि ।।३।४०॥ स्नानस्य नाम्नि २।३॥२२॥ स्पृहेयाप्यं वा ।२।२।२६|| स्मृत्यर्थ-दयेशः ।।२।११॥ स्यादौ २।५७॥ स्रंसू-ध्वंसू-दः ।२॥१॥३८॥ स्वाश्च ।।३४५॥ स्वज्ञाऽजम-कात् ।२।१०८॥ स्वतन्त्र कर्ताः ।२२॥२॥ खरात् ।२।३।८५॥ स्वयदुतो-रोः ।राधा३५॥ स्वाङ्गादेरकृत-हेः ।।४।४॥ स्वामीश्वरा-तैः रारा९८॥ स्वेशेऽधिना ।।२।१०४॥ हनः ।२।३८२॥ हनो घि ।।३।९४॥ हनो हो नः ।२।२१११२॥ हितसुखाभ्याम् ।२।२॥६५॥ हकोनवा ।२२८॥ हेतुकर्तृकरणे-णे ।२।२।४॥ हेतुसहार्थेऽनुना ।।२।३८॥ हेत्वथैस्तृ-द्याः ।।२।११८॥ दान्ते ।२।१।८२॥ हखानाम्नस्ति ।२।३।३४॥
SR No.008410
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 2
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy