SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः । amaniram तथा अकारादिभिः षोडशस्वरेण्डलेषु षोडश रोहिण्याद्या र्शनपूर्वकं योगमुपदर्शयति-अशेषविघ्नविघातनिघ्नमखिल देवता अभिधीयन्ते, ततस्तासां प्रतीतेरिति । तात्पर्यस्य चाभि- दृष्टादृष्टफलसंकल्पकल्पद्रुमोपममित्यनेनेति [अशेषाः-] --- धानपृष्ठभावित्वात् सिद्धचक्रस्यादिबीजमित्यादिना पश्चा- | कृत्स्ना ये विघ्नाः सक्रियान्याघातहेतवस्तेषां विशेषेण हननं 35 टुच्यते । समयप्रसिद्धस्य चक्रविशेषस्य निरूढमभिधानम् । यद्वा | समलका कषणम. तथाऽसौ विघ्नान विहन्ति यथैते न पुनः सिध्यन्ति निष्टितार्था भवन्ति लोकव्यापिसमये कलारहितमि प्रादुःषन्ति, विशब्देन घातविशेषणाच्चायमर्थलाभः, अशेषदमेव तत्त्वं ध्यायन्तोऽस्मादिति “बहुलम्” [५. १. २.] इति शब्देन तद्विशेषणादु वेति, तत्र [निनम्-] परवशम् । यथा क्ते ततो विशेषणसमासे सिद्धचक्रम् । एतच्च तत्र तत्र व्यवस्थित मदजलधौतगण्डस्थलो मदपारवश्यादगणितखपरविभागो गजः परमाक्षरध्यानाद "योगर्द्धिप्राप्ता यस्मात सिद्धिः" इत्युच्यते इति समलवक्षाद्यन्मलने लम्पटो भवति. एवमयमपि परमाक्षर-40 सूपपादं सिद्धत्वमस्य चक्रस्येति । तस्येदमह कारं प्रथम बीजम्, महामन्त्रो ध्यानावेशविवशीकृतो विनोन्मूलने प्रभविष्णुभवति । 10 बीजसाधाद बीजम् । यथाहि-बीजं प्रसव-प्ररोह-फलानि | तथा अिखिलेल्यादि-1 अखिलानि संपूर्णानि यानि दृष्टानि च प्रसूते, तथेदमपि पुण्यादिप्ररोह-मुक्ति-मुक्तिफलजनकत्वाद् चक्रवर्तित्वादीनि वादृष्टानि स्वर्गापवर्गरूपाणि फलानि तेषां बीजमित्युच्यते । सन्ति पञ्चान्यान्यपि हाँकारादीनि बीजानि | संकल्पे संपादने कल्पवृक्षणोपमीयते यत् तत् तथा । व्यवतदपेक्षयाऽस्य प्राथम्यम् , प्रथमं साधूनामितिवत् प्रथमम्- | हारसंदृष्ट्याऽयमुपमानोपमेयभावः, लोके तस्य कल्पितफलदातृ-45 ग्रणीभूतं व्यापकमित्यर्थः । व्यापकत्वं चास्य सर्वबीजमयत्वात् , त्वेन प्रसिद्धत्वात् , अस्य तु सङ्कल्पातीतफलप्रदायित्वात् । 15 इदमेव हि बीजम् , 'अधोरेफ-आ-ई-ऊ-ओ-अं-अः एतेयुक्तं यद्वा दृष्टात् क्रियाविशेषाद् यत् फलम्बीजं भवतीति व्यापकत्वमस्य । यदिवा परसमयसिद्धानां | ___ “क्रियैव फलदा पुंसाम्" [स्याद्वादरत्नाकरे पृ० ११०६.] त्रैलोक्यविजया-घष्टार्गल-खाधिष्टान-प्रत्यङ्गिरादीनां चक्राणा इत्युक्ते(क्तेः) तथैव दर्शनत्वे(नाच), न हि कियाविरहिता मिदमेव हकारलक्षणं प्रधानं बीजमिति । अथवा अकारादि-क्षकारान्तानां पञ्चाशतः सिद्धत्वेन प्रसिद्धानां यच्चक्रं समुदायस्तस्य एवमेघोदासीनाः फलानि समनुवते; यच्चादृष्टात् पुण्यविशेषाद-50 20 प्रधानमिदमेव बीजम् । पुनर्विशेषणद्वारेण तस्यैव प्राधान्यमाह-- खिलं फलं तस्य सङ्कल्पः, शेषं पूर्ववत् । त्रिविधं हि फलम्सकलागमोपनिषद्भतम्-सकलस्य द्वादशाङ्गस्य गणिपिट किञ्चित् क्रियाज मनुष्यादीनां व्यापारविशेषात् कृषि-पाशुपाल्यकरूपस्यैहिकामुष्मिकफलप्रदस्याऽऽगमस्योपनिषद्भूतंरहस्यभूतम् , राज्यादि, किञ्चिद्धि पुण्यादेव व्यापाराभावशालिनां कल्पातीतपञ्चानां परमेष्ठिना यानि 'अ-सि-आ-उ-सा लक्षणानि पञ्च बीजानि, | देवानाम् , किञ्चिदुभयजं व्यन्तरादीनाम् । यदिवा दृष्टानां प्रत्यक्षेयानि च अरिहन्तादिषोडशाक्षराणि तान्येव द्वादशाङ्गस्योपनिष णोपलब्धानां मनुजादीनामदृष्टानां चानुमानगम्यानामखिला ये 55 25 दिति । यदाह पञ्चपरमेष्ठिस्तुती-- | फले सम्पूर्णाः कल्पा एकहेलयैव समुदिता ईषदूनास्ते तेषां कल्पो वा विधान स एव प्रसरणशीलत्वेन द्रुमः-पादपः स उप "सोलॅसपरमक्खरबीअबिंदुगब्भो जगुसमो जो उ। | सामीप्येन मीयते परिच्छिद्यतेऽनेनेति, एवं हि तस्य परिच्छेदो सुअबारसंगबाहिरमहत्थषुव्वस्थपरमत्थो" ॥ ७॥ भवति-यवेकहेलयैव तत्सङ्कल्पानां सम्पादनं भवति, तत्समर्थ यदिवा सकला ये आगमाः पूर्व-पश्चिमानायरूपास्तेष्वपि परमे- चेदं बीजमिति माहात्म्यविशेषश्चान्येभ्यो महामन्त्रेभ्योऽस्य 60 श्वरपरमेष्ठिवाचकमहमिति तत्त्वमुपनिषद्रूपेण प्रणिधीयते इति, मन्त्रराजस्यानेन विशेषणेन ख्याप्यते । खरूपा-ऽर्थ-तात्पर्यः 30 सकलानां स्खसमय-परसमयरूपाणामागमानामुपनिषद्भूतं भवतीति । स्वरूपमुक्त्वा प्रकृते योजयति-आशास्त्राध्ययनाध्याप फलार्थिनां सेवाप्रवृत्त्यङ्गभूतां योगक्षेमशालितामस्योपदर्शयन् नावधि प्रणिधेयमिति-'आइ अभिव्याप्तौ', सच शास्त्रेण - लब्धपरिपालनमन्तरेणालब्धलाभस्याकिञ्चित्करत्वात् क्षेमोपद- : सम्बध्यते, अध्ययना-ऽध्यापनाभ्यां सम्बद्धोऽवधिर्मर्यादार्थः । तेनायमर्थः-शास्त्रमभिव्याप्य येऽध्ययनाऽध्यापने ते मर्यादीकृत्य 65 १ तत्र व्य” अ। २ 'प्राप्तावस्मात्' अ। ३ °म्वधि प्रणिधेयमित्यर्थः । प्रणिधानं व्याचष्टे-प्रणिधानं चेत्याछान अ। ४ "नां च तत्सङ्ख्यानां स" अ। ५ 'अरिहन्त दिना-अनुवादमन्तरेण स्वरूपस्य व्याख्यातुमशक्यत्वात् प्रणिधानं सिद्ध-आयरिय-उवज्झाय साहू' इति योगशास्त्रटीकायाम् । ६ 'अर चेति स्वरूपमनूदितम् , पुनरर्थ-चशब्दनिर्देशाद् । अनेनेति २ 'दृष्टादीनां' अ। ३ 'विधा ७ षोडशपरमाक्षरबीजबिन्दुगर्भ जगदुत्तमो यस्तु । श्रुतदादशाहबाझमहार्थपूर्वार्थपरमार्थः॥ १ 'दृष्टानीति ?' अ। नतः एव' ।
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy