SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ द्वथाश्रयमहाकाव्ये प्रथमः सर्गः । . wwwwwwwwwwww wwware m AnAmAom wwwwwwwwwww Ammmwwin w wmwww इति कविरूढिः । अथ च यो धुनौंः कार्यप्राग्भारकरणक्षमः यति यावन्ति स्थामान्यभवस्तति तावन्ति स्थामानि बलानीह स्थात् सस्मिन् सर्वोऽप्यनुकूलः स्यादिति ॥ १९५॥ राज्ञि न्यधुः । स्वकीयानि सर्वाण्यपि बलान्यस्मिन् स्थापितवन्त नियाम् । इत्यत्र "निय आम्" [५१] इत्याम् ॥ । इत्यर्थः । यतः षडष्ट भुवनानि-भूर्लोक १-भुवर्लोकर-खर्लोक 40 अष्टाभ्यः । अष्टभ्यः । अत्यष्टाः । अत्यष्टानः । इत्यत्र ३-महर्लोक ४-जनलोक५-तपोलोक-सत्यलोका-ख्यानि सप्त 5 "वाष्टन आः स्यादौ” [५२] इति वा-आकारः ॥ १९५ ॥ सप्तभिर्वायुस्कन्धर्मिलितानि चतुर्दश जगन्ति वातुं रक्षितु. मुचिते । रक्षितुं क्षमे हि सर्वोऽपि स्ववस्तु निदधाति । अत अष्टावष्ट तथात्यष्टा एव तथाहं मन्येऽस्य राज्ञो जयकृते विजयार्थ तूणे तूणावुपलवस्य भावान् विजानतः। । क्षणत्वाद् धनुश्च । भृशमत्यर्थ दधतः सतो हयद्विपबले अश्व-43 कीर्त्याऽत्यष्टौ कृताः आमांशा गजसैन्ये । उपलक्षणत्वादु रथपत्तिबले अपि । परिवारमानं परि : सिताः ॥ १९६॥ च्छद एवास्तामभूतां खवलेनेवाऽस्य जगच्छासितुं क्षमत्तात् ॥ 10 अस्य राज्ञः कीया सिताः श्वेताः कृताः । क इत्याह ।। यति अभवन् । तति न्यधुः। षद पञ्च हराः । षडष्ट त्रातुम् । अष्टावतिक्रान्ता अत्यष्टी नव-न्द्रद्वीप-कशेरुमत्र-ताम्रपर्ण, इत्यत्र "डतिष्ण"[५४] इत्यादिना जसू-शसोले ।। ३-गभस्तिमत४-नागद्वीप:-सौम्य-गन्धर्व-वरुण ८-कुमारीद्वी- स्थामानि । भुवनानि । इत्यत्र “नपुंसकस्य शिः” [ ५५ ]50 पाख्याः९ मांशाः पृथ्वीखण्डानि । तथाष्टावैन्यामेयी-याम्या- इति जस्-शसोः शिः ॥ नपुंसकस्येति किम् ? हराः। नैर्ऋती वारुणी-वायव्या-कौबेयशान्यो दिशः । तथाष्टौ नगाः बले आस्ताम् । तूणे दधतः। इत्यत्र "औरीः"५६] इति-ई। 15 कुलाचलाः । यतोऽष्टौ तथाष्ट तथासयौ नव । सर्वसंख्यया पञ्चविंशतिं भावांस्तत्वानि विजानतो वेदितुः । सांख्यमते हि परिवारमात्रम् । भृशं दधतः । इत्यत्र “अतः स्थमोऽम्" पञ्चविंशतिः पदार्था वय॑न्ते । तथाहि सत्त्व-रजस्तमसा साम्या- ५७] इति स्यमोरम् ॥ वसन्ततिलका छन्दः । सर्गान्ते वस्था प्रकृतिः१-तदुद्भूतं महत्तत्त्वं २-तस्मादहंकारः३-तस्माच्च । छन्दोऽन्तरं क्रियत इति हि कविसमयः ॥ १९७॥ स्पर्शन४ रसन५-नाण६-चक्षुः ७-श्रोत्र८-नामानि पञ्च बुद्धीन्द्रि अन्यद्वलं किल महोन्यतरवीन्द्वो20 याणि । पायुर-उपस्थ१०-वचः ११पाणि १२-पादा १३-ख्यानि धैर्य च नेतरदतीतरमस्य सर्वम् । पञ्च कर्मेन्द्रियाणि । तथा मनः१४ । तथा रूप१५-रस १६गन्ध । सैन्यं द्विषां कतमदेष न संजहार १७-स्पर्श१८-शकद१९ संज्ञानि पञ्च तनुमात्राणि । इति षोडशको गणः। तनुभात्रोद्भूतानि सेजो २०-जल २१-पृथ्वी २२ नभो हृष्टं जगत्कतरदेकतरं न चके ॥ १९८ ॥ २३-वायु २४-संज्ञानि पञ्चभूतानि । अकर्ता विगुणो भोक्ता चात्मा अस्य राज्ञो बलं पराक्रमोऽन्यदपूर्व लोकोत्तरमित्यर्थः । 60 ४२५ चेति । सांख्यमते पञ्चविंशतितत्वव्यतिरिक्तमन्यजग ! तथास्य महस्तेजो रवीन्द्वोः सूर्याचन्द्रमसोमध्येऽन्यतरदेकतरं नास्ति । ततश्च सकल जगत्वरूपज्ञस्येत्यर्थः । एवंविधस्य च द्विषां संतापकत्वाद रवितेजो वा सजनानामाहादकत्वादिन्दुतेजो कीर्तिः सर्वत्राऽपि प्रसरति । वेत्यर्थः । तथास्य धैर्य चित्तावष्टम्भलक्षणो गुणो नेतरन्नान्याअष्टौ नगाः । अष्टौ भावान् । इत्यत्र "अष्ट और्जसूशसोः” दृशमापाप्यविचलमित्यर्थः । किं बहुनाऽस्य सर्वमौदार्यगम्भीर्या[५३] इत्यौः ॥ धतीतरमितरानन्यानतिक्रान्तं सर्वोत्कृष्टमित्यर्थः । अतश्चैष राजा 66 30 कृतात्वस्य निर्देशादिह न स्यात् । अष्ट दिशः । अष्ट | द्विषां सैन्यं कतमन्न संजहार । तथा कतरदेकतरं जगद् धृष्टं न भावान् । अतत्संबन्धिनारपीच्छन्त्येके । अत्यष्टौ मांशाःचिके किन्तु सर्वमपि ॥ अत्यष्टौ भावान् ॥ १९६ ॥ अन्यत् । अन्यतरत् । इतरत् । कतरत् । कतमत् । इत्यत्र प्रातुं षडष्ट भुवनान्युचिते ततीह | "पञ्चत" [५८ ] इत्यादिना स्यमोदः ॥ अनेकतरस्येति किम् ? स्थामान्यधुर्यति हराः किल पञ्च षट् च । . एकतरम् ॥ अन्यादेरिति किम् ? सर्वम् ॥ अन्यादिसंबन्धिनोः 70 35 तूणे भृशं जयकृते दधतोऽस्य चास्तां स्यमोर्ग्रहणादिह न स्यात् । अतीतरम् ॥ मन्ये हयद्विपयले परिवारमात्रम् ॥ १९७ ॥ ! महः । जगत् । इत्यत्र "अनतो लुप्" [५९] इति स्यमोर्छ । किल्लेति संभावनायाम् । पञ्च पद च हरा एकादश रुद्रा | अनत इति किम् । धैर्यम् । सैन्यम् ॥ १९८ ॥ m www wint ww Prawwwwwww
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy