SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ द्वयाश्रयमहाकाव्ये प्रथमः सर्गः। १२५ www mana womainamamaw woman.mamianam wimmint अतिदानाद् बलिर्बद्धः ॥ धनुस्तूणी त्यक्त्वाबलताभीती निःसत्त्वताभये शिश्रियाते त्वचं कर्णः शिबिर्मासं जीव जीमूतवाहनः । आश्रिते। कीदृशे ? गुरूमहत्यौ। अत एवातिस्त्रियो । स्त्रीशब्देददी दधीचिरस्थीनि नास्त्यदेय महात्मनाम् ॥ १६१॥ नाऽन्न स्त्रीगते अबलताभीती उपचारादुच्येते। स्त्रियमतिकान्ते स्त्रीगताबलताभीतिसकाशादप्यधिके इत्यर्थः । यदायं राजा रणनिस्त्रिंशे बहुखट्वायां रिपुकीलालपि व्यधात् । भूमिमापतति तदा वैरिणः स्त्रीभ्योऽप्यधिकमवलाभीताश्च सन्तः 40 स्थानमेषोऽनुरक्तायाः क्रीडायै विजयश्रियः॥१६२॥ शस्त्राणि मुञ्चन्तीत्यर्थः । यावप्यतिस्त्रियौ ब्रह्मचारित्वात् स्त्रियम एष राजानुरक्तायाः शौर्यादिगुणैरावर्जिताया विजयश्रियः । तिक्रान्तौ चारू प्रशान्ततया मनोहारिणी गुरू आचार्यो भवक्रीडायै विलासाय बहुखदायामीषदूनखवायां विस्तृततया पल्य- | तस्तो चापेषुधी त्यक्त्वा वैरिभिरपि श्रीयेते तथाविधैतदर्शने कृतुल्ये निस्त्रिंशे खड्ने स्थानमावासं व्यधाद दत्तवान् । यतो वैरानुबन्धोपशमादित्यक्तिः ॥ १६५॥ रिपूणां कीलालं रुधिरं पिबति यस्तस्मिशत्रूच्छेदक इत्यर्थः । अस्याभूवन्ननाहार्या बुद्धयः कामधेनवः। 45 10 शत्रूच्छेदकत्वादस्य खड़े विजयश्रीय॑वसदित्यर्थः । याऽप्यनुरक्ता त्रासादतिस्त्रयोऽनेन चक्रिरेऽहंयवोऽरयः॥१६६॥ स्त्री स्यात् तस्या रतये पतिः खदायां स्थानं ददाति ॥ पूर्वे पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । इत्येषु अस्य राज्ञोऽनाहार्या अकृत्रिमा मत्र्याधुपदेशं विनाऽपि संसिद्धा इत्यर्थः। बुद्धयो मनोऽभीप्सितपूरकत्वेनानाहार्याः केनापि "नवभ्य" [१६] इत्यादिना-इ-स्मात-स्मिनो वा ॥ हर्तुमशक्याः कामधेनव इव कामधेनवोऽभूवन् । अत एवानेन क्रीडायै। क्रियायाः । अनुरक्तायाः। क्षमायाम्। इत्यत्र राज्ञाऽहंयवोऽहंकारिणोऽरयस्त्रासादु भीतेरतिस्त्रयः स्त्रियोऽपि 50 15“आपो बिताम्" [१७] इत्यादिना यै-यास-यास्यामः ॥ आप सकाशाद् भीरवश्चकिरे ।। इति पकारः किम् ? कीलालपि। तत्संबन्धिविज्ञानादिह न भवति। __ अबलताभीती गुरू चापेषुधी चारू त्यक्त्वा । इत्यत्र महुखदाय नराय। एतबोदाहरणं खयं ज्ञेयम् । इह तु भवति। "इदुतोः २१ ] इत्यादिना-ईदूतौ ॥ अस्त्रेरिति किम् ? बहुखदायां निस्त्रिशे ॥ १६२ ॥ अतिस्त्रियौ । इदमेव चास्त्रिग्रहणं ज्ञापकं परेणापीयादेशेनेत्कार्य हितः प्रजायै सर्वस्यै सर्वस्याः संपदः पदम् । न बाध्यत इति । तेनातिस्त्रयः ॥ 65 20 ख्यातोऽसौ दिशि सर्वस्यां सर्वस्या नृपसंहतेः १६३ अरयः । अहंयवः । बुद्धयः। धेनवः । अतिस्त्रयः । इत्यत्र ___ अयं राजा सर्वस्या भूतभवद्भाविन्या नृपसंहतेः सकाशात् “जस्येदोत्" [२२] इत्येदोतौ ॥ १६६ ॥ सर्वस्यां दिशि दशस्खपि दिक्षु ख्यातोऽभूत् । यतः सर्वस्यै प्रजायै हितोऽनुकूलः । तथा सर्वस्याः सैन्यकोशादिकायाः संपदः पदं मुनेरपि मुनेरस्य साधोः साधोरपि स्फुटम् । स्थानम् ।। कीर्तये चारवे यत्नो जज्ञे बुद्धयाः प्रकर्षतः ॥१६७॥ 25 सर्वस्यै । सर्वस्याः । सर्वस्याः । सर्वस्याम् । इत्यत्र | "सर्वादे:"[१८] इत्यादिना डस्पूर्वा यै-यास्-यास्यामः १६३ ___ अस्य राज्ञो बुद्ध्याः प्रकर्षतश्चारवे निष्कलङ्कायै कीर्तये स्फुटं 80 प्रकटं यत्नोऽभूत् । यथा यथा लोके कीर्तिः स्यात्, तथा तथाऽलीलया भुजयोर्लक्ष्मीवसुधे अस्य बिभ्रतः। वर्तिष्टेत्यर्थः। बुद्धिप्रकर्षे हेतुगर्भ विशेषणद्वयमाह। मुनेरपि कुन्दावदातै रोदस्यौ यशोभिः पूरिते इमे ॥१६४॥ सकाशान्मनेरल्यन्तं जितेन्द्रियस्येत्यर्थः । तथा साधोरपि शिष्ट स्पष्टः। दपि सकाशात् साधोः स्याद् विजितेन्द्रियस्य सदाचारस्य च 30 लीलया। भुजयोः । इत्यत्र "टौस्येत्” [१९] इत्येत् ॥ नरस्य युद्धिप्रकर्षः ॥ पूरिते । इमे । लक्ष्मीवसुधे बिश्रतः । इत्यत्र "औता" [२०] कीर्तये । चारवे । मुनेः । साधोः । मुनेः । साधोः । इत्येषु इत्येत् ॥ १६४ ॥ "डित्यदिति” [२३] इत्येदोती ॥ अदितीति किम् ? चारू चापेषुधी त्यक्त्वा समरेष्वस्य वैरिभिः। ! बुध्याः ॥ १६७ ॥ गुरू अबलताभीती शिश्रियाते अतिस्त्रियौ ॥१६५॥ ते गुणा अमुना कीर्ति6 अस्य राज्ञः समरेषु वैरिभिचारू रणालहमीणौ चापेषुधी शुचिनाऽऽत्मनि रोपिताः। mumAAM HimaNAMAAN 10 Wwwwws
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy